This page has been fully proofread once and needs a second look.

१००
 
प्रबन्धचिन्तामणिः ।
 
[ चतुर्थ:
 
[१६०] येन पौषधशालास्ताः कारितास्तारितात्मना । मध्ये श्वेताम्बरैर्यासां विशुद्धिः सुधया बहिः ॥

 
[१६१] यस्य पौधशालासु यतयः संवसन्ति ते । सदा येपाषामदाराप्णामात्मभूसम्भवः कुतः ॥

 
[१६२] ज्ञानाख्यं यस्य तच्चक्षुर्वाचां देवी ददे मुदा । नित्यं येर्नै धर्मस्य गतिं सूक्ष्मामपीक्षते ॥
 

 
१८७) अथ सं० १२७७ वर्षे सरस्वतीकण्ठा भरण- लघुभोजराज-महाकवि - महामात्य - श्रीवस्तु-
5
पालेन महायात्रा प्रारेभे । गुरूपदिष्टे लग्ने तत्कृतसङ्घाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्र-
म्यमाणे दक्षिणपक्षे दुर्गादेव्याः स्रमाकर्ण्य स्वयं तद्विदा शाकुनिकेन किश्ञ्चिच्चिन्तयति । कश्चिन्म-
रुवृद्ध:धः 'शकुनं भारितं विधेही 'त्यभिदधानः, शकुनाच्छन्दो बलीयानिति विचार्य पुराद्हिरावासेषु
श्रीदेवालयं संस्थाप्य शकुनव्यतिकरं पृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाघ्यते । राज्य विकल-
तायां तीर्थमार्गाणां वैषम्यम् । तथा यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुषं प्रस्थाप्य स
10 प्रदं
प्रदेशो दर्श्यताम् । तथाकृते स पुरुष इति विज्ञपयामास -- 'यत्तस्मिन् वरण्डके' नवीक्रियमाणे सा
र्द्ध त्रयोदशे घरे (गृहे ?) निषण्णा देव्यभूत् ।' अथ स मरुवृद्धो 'देवी भवतः सार्द्धत्रयोदशसंख्या

यात्रा अभिहितवती ।' अन्त्यार्द्धयात्राहेतुं भूयः पृष्टे स प्राह -- 'इहातुलमङ्गलावसरे तद्वक्तुं न युक्तम् ।
समये सर्वं निवेदयिष्यामी'ति वाक्यानन्तरं श्रीसङ्घेन समं स मन्त्री पुरतः प्रयाणमकरोत् । सर्व-
संख्यया- -वाहनानामर्द्धपञ्चमसहस्राणि, एकविंशतिशतानि श्वेताम्बराणाम्, त्रिशती दिग्वास-
13
सामूंम्;
सङ्घरक्षाधिकारे सहस्रं तुरङ्गमाणाम् सप्तशती रक्तकरभीणाम्, सङ्घरक्षाधिकारिणश्च-
त्वारो महासामन्ताः । इत्थं समग्रसामग्र्या मार्गमतिक्रम्य श्रीपादलिप्तपुरे स्वयं कारिते श्रीमहा-
वीरचैत्यालङ्कृतस्य श्रीललितसरसः परिसरे आवासान् दापयामास । तत्र तीर्थाराधनां विधिवद्वि-
धाय मूलप्रासादे काञ्चनकलशम्, प्रौढजिनयुगलम्, श्रीमोढेरपुरावतार - श्रीमन्महावीरचैत्याराध-
कमृर्त्ति- देवकुलिकामूलमण्डपश्रेणेरुभयश्चतुष्किकाद्वयपङ्क्ति-शकुनिकाविहार- सत्यपुरावतार -
20
चैत्य पुरतो रजनमूल्यं तोरणम्, श्रीसङ्घयोग्या मठाः, जामि सप्तकस्य देवकुलिकाः, नन्दीश्वरा-
वतारप्रासादः, इन्द्रमण्डपश्च; तन्मध्ये गजाधिरूढश्रीलवणप्रसाद - वीरधवलमूर्ती, तुरङ्गाधिरूढे
निजमृतमूर्ती, तत्र सप्त पूर्वःवपुरुषमूर्तयः, सप्तगुरुमूर्तयश्च तत्सन्निधौ चतुष्किकायां ज्यायोभ्रात्रोर्म-
हं० मालदेव - सृलूणिगयोराराधकमूर्ती, प्रतोली, अनुपमासरः, कपर्दियक्षमण्डपतोरणप्रभृतीनि
 
,
 
बहूनि 'धर्मस्थानानि रचयांचक्रे । तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाणसत्कजातीयषोडश-
25
स्तम्भेषु पावर्कपर्वतात् जलमार्गेणानीयमानेषु समुद्रकण्ठोपकण्ठे उत्तार्यमाणेषु, एककः स्तम्भ-
स्तथा पङ्के निमग्नः यथा निरीक्ष्यमाणोऽपि न लभते । तत्पदेऽपरपाषाणस्तम्भेन प्रासादः प्रमाण-
कोटिं नीतः । वर्षान्तरे वारिधिवेलावशात्पङ्कनिमग्नः स एव स्तम्भः प्रादुरासीत् । सचिवसमा
देशात्तस्मिंस्तत्र सञ्चार्यमाणे प्रासादो विदीर्ण इति निवेदितुमागताय परुषभाषकायापि पुरुषाय
हैमीं जिह्वां स मन्त्री ददौ । दक्षैः किमेतदिति पृष्टे 'अतः परं तथा कथञ्चिद्धर्मस्थानानि दृढानि
30
कारयिष्यन्ते यथा युगान्तेऽपि तेषां नान्तो भवति । अतः पारितोषिकं दानम् । आमूलात्तृतीय-
वेलायामयं प्रासादः समुद्धृतो विजयते । श्रीपालिताणके च विशालां पौषधशालां कारयामास ।
श्रीमदुज्जयन्ते च श्रीसङ्घेन सह प्राप्तो मन्त्री । तत्र च तदुपत्यकायां तेजलपुरे" ख स्वकारितं नव्यं
 
10
 
>
 
1 D 'कचित् ' नास्ति । 2 ID वरण्डशब्दे । 3 A घिरे; B परे; P बरे; D ● देशप्वरेषु । 4 D नास्त्येतत्पदम् । 5 D
धार्मिकसस● 6 A 'प्रभृतिनिजधर्मस्थानानि' इत्येव । 7 D जिनधर्म० । 8 D 'पावक' शब्दो नास्ति । 9 'अपि पुरुषाय'
नास्ति AD। 10 P अदात्; A दड़े । 11 D जरूपूरे कारितं ।