This page has been fully proofread twice.

प्राभृतमुपढौकितं निषिध्य निजमेवं व्यापारं समर्पयन् 'यत्तवेदानीं वर्त्तमानं वित्तं तत्ते कुपितोऽपि प्रतीतिपूर्वं पुनरेवाददामी'ति अक्षरपत्रान्तरस्थबन्धपूर्वकं श्रीतेजःपालाय व्यापारसम्बन्धिनं पञ्चाङ्गप्रसादं ददौ ।
 
२१३. अकरात्कुरुते कोशमवधाद्देशरक्षणम् । भुक्तिवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः ॥
 
१८६) निखिलनीतिशास्त्रोपनिषन्निषण्णधीः स्वस्वामिनं वर्द्धयन् भानूदये कालपूजया विधिवच्छ्रीजिनमर्चित्वा, गुरूणां चन्दनंकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनादनु यथावसरप्रत्याख्यानपूर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति । मन्त्रावसरानन्तरं सद्यस्करसवतीपाकभोजनानन्तरं, मुञ्जालनामा महोपासकस्तदङ्गलेखकोऽवसरे रहसि पप्रच्छ -- 'स्वामिनाऽहर्मुखे शीतान्नमाहार्यते किं वा सद्यस्कमि'ति पृच्छन्तं मन्त्रिणा ग्राम्योऽयं इति द्विस्त्रिरवधीर्य कदाचित्क्रोधानुबन्धात् पशुपाल इत्याक्षिप्तः । स धृतधैर्य 'उभयोः कश्चिदेकतरः स्यादि'त्यभिहिते तदूचश्चातुरीचमत्कृतचित्तेन मन्त्रिणा 'अनधिगतभवदुपदेशध्वनिरहम्, तद्विज्ञ ! यथास्थितं विज्ञप्यतामि'त्यादिष्टः स वाग्मी प्रोवाच -- 'यां रसवतीमतीव रसप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राक्पुण्यरूपां जन्मान्तरिततयात्यन्तशीतलां मन्ये । किं चेदं मया गुरोः सन्देशवचनमाविष्कृतम्, तत्त्वं तु त एवावधारयन्तीति तत्र पादाववधार्यताम् ।' तेनेति विज्ञप्तः श्रीतेजःपालनामा मन्त्री कुलगुरुभट्टारकश्रीविजयसेनसूरीणामभ्यर्णमागतः । गृहिधर्मविधिं गुरून्
पप्रच्छ । तैरुपासकदशाभिधसप्तमाङ्गाज्जिनोदिते देवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततःप्रभृति स देवतार्चनविशेषजैनमुनिदानाद्यं धर्मकृत्यमारब्धवान् । वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि ।
 
( अत्र P आदर्शे निम्नगता विशेषाः श्लोका लिखिता लभ्यन्ते -- )
 
[१४८] सांयात्रिकजनो येन कुर्वाणो हरणं नृणाम् । निषिद्धस्तदभूदेष धर्मोदाहरणं भुवि ।
 
[१४९] स्पृष्टास्पृष्टनिषेधाय विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन तक्रविक्रयविप्लुवः ॥
 
[१५०] यन्न्यूनं यत्र यन्नष्टं यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि रिक्तपूरणहेतवे ॥
 
[१५१] अकल्पयदनल्पानि देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य यत्र न स्मरति स्मरः ॥
 
[१५२] रम्भासम्भावितैर्यस्य वनैर्वृषनिषेवितैः । मनोज्ञसुमनोवर्गैः स्वर्गसौन्दर्यमाददे ॥
 
[१५३] संगृहीतानि हारीतशुकचित्रशिखण्डिभिः । धर्मशास्त्रसधर्माणि यस्योद्यानानि रेजिरे ॥
 
[१५४] दर्शयन् सुमनोभावं श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां स्वबन्धूनामिवाकरोत् ॥
 
[१५५] आददानाः पयःपूरं यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ॥
 
[१५६] अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्यं यज्जलैर्गलहस्तितम् ॥
 
[१५७] ताः प्रपाः कारितास्तेन यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां न रूपं पश्यतां दृशः ॥
 
[१५८] भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि नरा नार्यस्तु तद्यशः ॥
 
[१५९] स्फुटं वेष्टयता शुभ्रैः कीर्तिकूटैः पटैरिव । दशापि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ॥