This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
वस्तुपाल- तेज: पालप्रबन्धः ।
 
९९
 
प्राभृतमुपढौकितं निषिध्य निजमेवं व्यापारं समर्पयन् 'यत्तवेदानीं वर्त्तमानं वित्तं तत्ते कुपि
तोऽपि प्रतीतिपूर्वं पुनरेवाददामी'ति अक्षरपत्रान्तरस्थबन्धपूर्वकं श्रीतेजःपालाय व्यापारसम्ब-
न्धिनं पञ्चाङ्गप्रसादं ददौ ।
 

 
२१३. अकरात्कुरुते कोशमवधाद्देशरक्षणम् । भुक्तिवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः ॥
 

 
१८६) निखिलनीतिशास्त्रोपनिषन्निषण्णधीः खखास्वस्वामिनं वर्द्धयन् भानूदये कालपूजया विधि 5
वच्छ्रीजिनमर्चित्वा, गुरूणां चन्दनंकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनादनु यथावसरप्रत्याख्या-
नपूर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति' । मन्त्रावसरानन्तरं सद्यस्करसवतीपाक भोजनानन्तरं, मुञ्जाल-
नामा महोपासकस्तदङ्गलेखकोऽवसरे रहसि' पप्रच्छ -- 'स्वामिनाऽहर्मुखे शीतान्नमाहार्यते किं वा
सद्यस्कमि'ति पृच्छन्तं मन्त्रिणा ग्राम्योऽयं इति द्विस्त्रिरंवधीर्य कदाचित्क्रोधानुबन्धात् पशुपाल
इत्याक्षिसःप्तः । स धृतधैर्य 'उभयोः कश्चिदेकतरः स्यादि' त्यभिहिते" तदूचश्चातुरीचमत्कृतचित्तेनं 10
मन्त्रिणा' 'अनधिगतभवदुपदेशध्वनिरहम्, तद्विज्ञ ! यथास्थितं विज्ञप्यतामि'त्यादिष्टः स वाग्मी
प्रोवाच -- 'यां रसवतीमतीव रसहुप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राकृक्पुण्यरूपां जन्मान्तरित-
तयात्यन्तशीतलां मन्ये" । किं चेदं मया गुरोः सन्देशवचनमाविष्कृतम, तत्त्वं तु त एवावधार-
यन्तीति तत्र पादाववधार्यताम् ।' तेनेति विज्ञसःप्तः श्रीतेजःपालनामा मन्त्री कुलगुरुभहाट्टारक-
श्रीविजयसेनसूरीणामभ्यर्णमागतः । गृहिधर्मविधिं गुरून्
पप्रच्छ । तैरुपा सकदशाभिधसप्तमाङ्गा - 15
ज्जिनोदिते देवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततःप्रभृति स देवतार्चनविशेषजैन-
मुनिदानाचंद्यं धर्मकृत्यमारब्धवान् । वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन षट्त्रिंशत्सहस्र-
प्रमाणेन द्रव्येण याबाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि ।
 
10
 

 
( अत्र P आदर्शे निम्नगता विशेषाः श्लोका लिखिता लभ्यन्ते -- )
 

 
[१४८] सांयात्रिकजनो येन कुर्वाणो हरणं नृणाम् । निषिद्धस्तदभूदेष धर्मोदाहरणं भुवि ।

 
[१४९] स्पृष्टास्पृष्टनिषेधाय विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन तऋविक्रय विप्लविक्रयविप्लुवः ॥

 
[१५०] यन्न्यूनं यत्र यन्नष्टं यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि रिक्तपूरणहेतवे ॥

 
[१५१] अकल्पयदनल्पानि देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य यत्र न स्मरति स्मरः ॥

 
[१५२] रम्भासम्भावितैर्यस्य वनैर्वृष निषेवितैः । मनोज्ञसुमनोवर्गैः स्वर्गसौन्दर्यमाददे ॥

 
[१५३] संगृहीतानि हारीतशुकचित्र शिखण्डिभिः । धर्मशास्त्रसधर्माणि यस्योद्यानानि रेजिरे ॥

 
[१५४] दर्शयन् सुमनोभावं श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां स्वबन्धूनामिवाकरोत् ॥

 
[१५५] आददानाः पयःपूरं यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ॥

 
[१५६] अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्य ययं यज्जलैर्गलहस्तितम् ॥

 
[१५७] ताः प्रपाः कारितास्तेन यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां न रूपं पश्यतां दृशः ॥

 
[१५८] भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि नरा नार्यस्तु तद्यशः ॥

 
[१५९] स्फुटं वेष्टयता शुभ्रैः कीर्तिकूटैः पटैरिव । दशापि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ॥
 
1D समार्पयत् । 2 Doपात्रान्तरसम्बन्ध । 3AD देशवृद्धि० ।
स्त्येतत्पदम् । 7 BP विजने इति ।
 
4 D वन्दन० । 5 B ०रधीत्य । 6P मा-
8AD नास्ति । 9 AD प्रमेयं द्वेधा वेधाso । 10 AD कोधान्मत्रिणा । 11 P
 
इत्युवाच। 12 AD 'चिसः' इत्येव । 13 AD नास्ति । 14 BP वाचमुवाच। 15 D मन्यते । 16 D 'गृहिधर्म' इत्येव ।
 
20
 
25
 
30