This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ चतुर्थः
 
९८१) श्रीमद्भीमदेवराज्यचिन्ताकारी व्याघ्रपल्लीयसङ्केतप्रसिद्धः श्रीमदानाकनन्दनः श्रीलवण-
प्रसादधिश्चिरं राज्यं चकार । तत्सुतः साम्राज्यभारधवलः श्रीवीरधवलः । तन्माता मदनराज्ञी देव-
राजनाम्नो भगिनीपतेः पट्टकिलस्य भगिन्यां विपन्नायां तस्य बहुतरमनिर्वहमाणमायद्वारं निशम्य

तन्निर्वहणाय लवणप्रसादाभिधपतिमापृच्छय शिशुना वीरधवलेन समं तत्र गता सती तेन
5

स्पृह्णीयगुणाकृतिरिति गृहिणी चक्रे । श्रीलवर्णस्तद्वृत्तान्तं सम्यगवगम्य तं व्यापादयितुं निशि
तद्गृहे प्रविष्टः । निभृतीभूय स यावदवसरं निरीक्षते, तावत्स भोजनायोपविशन् 'वीरधवलं विना
नाश्श्रा

नाश्ना
मी'ति भूयो भूयो व्याहृत्य निर्बन्धात्समानीयैकस्मिन्नेव स्थालेऽश्नन्नकस्मादापतितशरीरिणं

कृतान्तमिव सातङ्कमालोक्य श्यामलास्यो मा भैषीरिति तेनोचे -- 'यदहं त्वामेव हन्तुमागतः पर-
मस्मिन्मन्नन्दने वीरधवले वात्सल्यं साक्षाच्चक्षुषा निरीक्ष्य तदाग्रहान्निवृत्तोऽस्मी 'त्युक्त्वा तेन
10
सत्कृतो यथागतं जगाम ।
 
,
 

 
१८२) वीरधवलस्यापरपितृकां:काः राष्ट्रकूटान्वयाः साङ्गण-चामुण्डराजादयो वीरव्रतेन' भुवनतल-
प्रतीताः ।
 
९८
 

 
१८३) अथ स वीरधवलक्षत्रिय उन्मीलितकिश्चिच्चेतनस्तस्मान्मार्तृवृत्तान्तात्त्रपमाणस्तद्गृहं
त्यक्त्वा निजमेव जनकं सिषेवे । स तु आजन्मौदार्यगाम्भीर्यस्थैर्यनयविनयौचित्यदयावानदा-
15
क्षिण्यादिगुणशाली' शालीनतया कण्टकग्रस्तां कामपि भुवमाक्रम्य पित्रापि कियत्कृतजनपदम-
प्रसादो द्विजन्मना चाहडनाम्ना सचिवेन चिन्त्यमानराज्यभारः प्राग्वाटवंशमुक्तामणिना पुरा
श्रीमत्पत्तनवास्तव्येन तत्कालं तत्रायाततेजःपालमन्त्रिणा सह सौहार्दमुत्पेदे ।
 

 
[ १०. वस्तुपाल-तेजःपालप्रबन्धः । ]
 

 
१८४) अथ प्रकृतमन्त्रिणो जन्मप्रबन्धं स्तुमः * -- कदाचिच्छ्रीमत्पत्तने भट्टारकश्रीहरिभद्रसू-
20
रिभिर्व्याख्यानावसरे कुमारदेव्यभिधाना काचिद्विधवातीव रूपवती [ बाला ] मुहुर्मुहुर्निरी-
क्ष्यमाणा तत्र स्थितस्याशराजमन्त्रिणश्चित्तमाचकर्ष । तद्विसर्जनानन्तरं मन्त्रिणानुयुक्ता गुरव
इष्टदेवतादेशाद् -- 'अमुष्याः कुक्षौ सूर्याचन्द्रमसोर्भाविनमवतारं पश्यामः । तत्सामुद्रिकानि

भूयो भूयो विलोकितवन्तः' इति प्रभोर्विज्ञाततत्त्वः स तामपहृत्य निजां प्रेयसीं कृतवान् ।
क्रमात्तस्या उदरेऽवतीर्णौ तावेव ज्योतिष्केन्द्राविव" वस्तुपालतेजःपालाभिधानौ सचिवाव-
25
भूताम् ।
 

 
१८५) अथान्यदा श्रीवीरधवलदेवेन निजव्यापारभारायाभ्यर्थ्यमानः प्राक् स्वसौधे तं सप-
ली
त्नीकं भोजयित्वा श्रीअनुपमा राजपत्यैनै श्रीजयतलदेव्यै निजं कर्पूरमयताडङ्कयुग्मं कर्पूरमयो
मुक्ताफलसुवर्णमयमणिश्रेणिभिरन्तरिताभिर्निष्पन्नमेकावलीहारं प्राभृतीचकार । मन्त्रिणः
 
1P 'मिधमभिकमा०; B • मिधमल्लिकमा० । 2 BP नास्ति 'श्रीलवणः' ।
3 AD मातृकाः ।
5 D 'मातृ' नास्ति ।
6 D सत्त्वौदार्य० । 7P'० गाम्भीर्यधैर्यादिगुणशाली' इत्येव ।
8P 0 मनुबभूव ।
त्रेतद्वारपस्थाने 'मनिणस्तु जन्मवार्ता चैवम् एतादृशं वाक्यम् । 9 P प्रतावेव एष शब्दो विद्यते ।
11 B केन्द्राषितवस्तु● ।
 
4 D वीरजनत्वेन ।
 
* P विहाय अन्य-
10 BP आततान ।