This page has been fully proofread twice.

१७७) अथ प्रबन्धशतकर्त्ता रामचन्द्रस्तु तेन भूपापसदेन तसताम्रपट्टिकायां निवेश्यमानः --
 
२०९. महिवीढह सचराचरह जिणि सिरि दिन्हा पाय । तसु अन्थमणु दिणेसरह होइ तु होउ चिराय ॥
 
इत्युदीर्य दशनाग्रेण रसनां छिन्दन् विपन्न एव व्यापादयांचक्रे ।
 
॥ इति रामचन्द्रप्रबन्धः ॥
 
१७८) अथ राजपितामहः श्रीमानाम्रभटस्तत्तेजोऽसहिष्णुभिः सामन्तैस्तैः समं तदा लब्धावसरैः प्रणामं कारयद्भिराक्षिप्त एवमवादीत् -- 'देवबुद्ध्या श्रीवीतरागस्य, गुरुबुद्ध्या श्रीहेमचन्द्रमहर्षेः,
स्वामिबुद्ध्या कुमारपालस्यैव मे नमस्कारोऽस्मिन् जन्मनी'ति । जैनधर्मवासितसप्तधातुना तेनेत्यभिहिते रुष्टो राजा युद्धसज्जो भवेति तद्गिरमाकर्ण्य श्रीजिनबिम्बं समभ्यर्च्याऽनशनं प्रपद्याङ्गीकृतसङ्ग्रामदीक्षो निजसौधाद्राज्ञः परिग्रहं निजभटवातेन तुषनिकरमिव विकिरन् घटिकागृहे प्राप्तः । तेषां मलीमसानां सङ्गजनितं कश्मलं धारातीर्थे प्रक्षाल्य तत्कौतुकालोकनागताभिरप्सरोभिरहंपूर्विकया व्रियमाणो देवभूयं जगाम ।
 
२१०. वरं भट्टैर्भाव्यं वरमपि च खिङ्गैर्द्धनकृते वरं वेश्याचार्यैर्वरमपि महाकूटनिपुणैः ।
दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥
 
२११. त्रिभिर्वषैस्त्रिभिर्मासैस्त्रिभिः पक्षस्त्रिभिर्दिनैः । अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥
 
इति पुराणोक्तप्रामाण्यात्स कुनृपतिर्वयजलदेवनाम्ना प्रतीहारेण क्षुरिकया हतो धर्मस्थानपातनपातकी कृमिभिर्भक्ष्यमाणः प्रत्यक्षं नरकमनुभूय परोक्षतां प्रपेदे ।
 
सं० १२३० पूर्वं वर्ष ३ अजयदेवेन राज्यं कृतम् ।
 
१७९) सं० १२३३ पूर्वं वर्ष २ बालमूलराजेन राज्यं कृतम् । अस्य मात्रा नाइकिदेव्या परमर्दिर्भूपतिसुतयोत्संगे शिशुं सुतं नृपं निधाय गाडरारघट्टनामनि घाटे सङ्ग्रामं कुर्वत्या म्लेच्छराजा तत्सत्त्वादकालागतजलदपटलसाहाय्येन विजिग्ये ।
 
[१४४] [ चापलादिव बाल्येन रिङ्खता समराङ्गणे । तुरुष्काधिपतेर्येन विप्रकीर्णा वरूथिनी ॥
 
[१४५] यच्छिन्नम्लेच्छकङ्कालस्थलमुच्चैर्विलोकयन् । पितुः प्रालेयशैलस्य न स्मरत्यर्बुदाचलः ॥
 
[१४६] द्रुतमुन्मूलिते तत्र धात्रा कल्पद्रुमाङ्कुरे । उज्जगामानुजन्मास्य श्रीभीम इति भूपतिः ॥ }
 
१८०) सं० १२३५ पूर्वं वर्ष ६३ श्रीभीमदेवेन राज्यं कृतम् ।
 
[१४७] भीमसेनेन भीमोऽयं भूपतिर्न कदाचन । बकापकारिणा तुल्यो राजहंसदमक्षमः ॥
 
अस्मिन् राजनि राज्यं कुर्वाणे श्रीसोहडनामा मालवभूपतिर्गुर्जरदेशविध्वंसनाय सीमान्तमागतः ततः प्रधानेन सम्मुखं गत्वेत्यवादि --
 
२१२. प्रतापो राजमार्त्तण्ड ! पूर्वस्यामेव राजते । स एव विलयं याति पश्चिमाशावलम्बिनः ॥
 
इति विरुद्धामुपश्रुतिं तद्गिरमाकर्ण्य स पश्चान्निववृते । तदनु तेन तत्पुत्रेण श्रीमदर्जुनदेवनाम्ना गूर्जरदेशभङ्गोऽकारि ।