This page has not been fully proofread.

प्रकाश: ]
 
कुमारपालादिप्रबन्धः ।
 
१७७) अथ प्रबन्धशतकर्त्ता रामचन्द्रस्तु तेन भूपापसदेन तसताम्रपट्टिकायां निवेश्यमान:-
२०९. महिवीढह सचराचरह जिणि सिरि' दिन्हा पाय । तसु अन्थमणु दिणेसरह होइ तु' होउ चिराय ॥
इत्युदीर्य दशनाग्रेण रसनां छिन्दन् विपन्न एव व्यापादयांचत्रे ।
 
॥ इति रामचन्द्रप्रबन्धः ॥
 
'
 
१७८) अथ राजपितामहः श्रीमानाम्र भटस्तत्तेजोऽसहिष्णुभिः सामन्तैस्तैः समं तदा लब्धाव- 5
सरैः प्रणामं कारयद्भिराक्षिप्त एवमवादीत् - 'देवबुद्ध्या श्रीवीतरागस्य, गुरुबुद्ध्या श्रीहेमचन्द्रमहर्षेः,
स्वामिबुद्ध्या कुमारपालस्यैव मे नमस्कारोऽस्मिन् जन्मनी' ति । जैनधर्मवासितससधातुना तेनेत्य-
भिहिते रुष्टो राजा युद्धसज्जो भवेति तद्गिरमाकर्ण्य श्रीजिनबिम्बं समभ्यर्थ्याग्नशनं प्रपद्याङ्गी-
कृतसङ्ग्रामदीक्षो निजसौधाद्राज्ञः परिग्रहं निजभटवातेन तुपनिकरमिव विकिरन घटिकागृहे
प्राप्तः । तेषां मलीमसानां सङ्गजनितं कश्मलं धारातीर्थे प्रक्षाल्य तत्कौतुकालोकनागताभिरप्सरो - 10
भिरहंपूर्विकया व्रियमाणो देवभूयं जगाम ।
 
२१०. वरं भट्टर्भाव्यं वरमपि च खिङ्गैर्द्धनकृते वरं वेश्याचार्येवरमपि महाकूटनिपुणैः ।
 
दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥
२११. त्रिभिर्वषैस्त्रिभिर्मासस्त्रिभिः पक्षस्त्रिभिर्दिनैः । अत्युग्रपुण्यपापानामिहॅव फलमश्नुते ॥
 

 
इति पुराणोक्तंप्रामाण्यात्स कुनृपतिर्वयजलदेवनाम्ना प्रतीहारेण क्षुरिकया हतो धर्मस्थानपातन 15
पातकी कृमिभिर्भक्ष्यमाणः प्रत्यक्षं नरकमनुभूय परोक्षतां प्रपेदे ।
 
सं० १२३० पूर्व वर्ष ३ अजयदेवेन राज्यं कृतम् ।
 
१७९) सं० १२३३ पूर्व वर्ष २ बालमूलराजेन राज्यं कृतम् । अस्य मात्रा नाइकिदेव्या परमर्दि-
भूपतिसुतयोत्संगे शिशुं सुतं' नृपं निधाय' गाडरीरघट्टनामनि घाटे सङ्ग्रामं कुर्वत्या म्लेच्छराजा
तत्सत्त्वादकालागतजलदपटलसाहाय्येन विजिग्ये ।
 
[१४४] [*चापलादिव बाल्येन रिङ्खता समराङ्गणे । तुरुष्काधिपतेर्येन विप्रकीर्णा वरूथिनी ॥
[१४५] *यच्छिन्नम्लेच्छकङ्कालस्थलमुचैर्विलोकयन् । पितुः प्रालेयशैलस्य न स्मरत्यर्बुदाचलः ॥
[१४६] * द्रुतमुन्मूलिते तत्र धात्रा कल्पद्रुमाकरे । उज्जगामानुजन्मास्य श्री भीम इति भूपतिः ॥ }
१८०) सं० १२३५ पूर्व वर्ष ६३ श्रीभीमदेवेन राज्यं कृतम् ।
 
[१४७] *भीमसेनेन भीमोऽयं भूपतिर्न कदाचन । बकापकारिणा तुल्यो राजहंसदमक्षमः ॥
 
अस्मिन् राजनि राज्यं कुर्वाणे श्रीसोहडनामा मालवभूपतिर्गुर्जरदेश विध्वंसनाय सीमान्त-
मागतः ततः प्रधानेन सम्मुखं गत्वेत्यवादि-
२१२. प्रतापो राजमार्त्तण्ड ! पूर्वस्यामेव राजते । स एव विलयं याति पश्चिमाशावलम्बिनः ॥
इति विरुद्धामुपश्रुतिं तद्गिरमाकर्ण्य स पश्चान्निववृते । तदनु तेन॑ तत्पुत्रेण श्रीमदर्जुनदेवनाम्ना
गूर्जरदेश भङ्गोऽकारि ।
 
20
 
25
 
6D 'सुतं
 
1 D जिण । 2 P दिन्हा सिरि । 3 AD होउत होइ । 4 AD प्रमाणोक्त० । 5 D 'पातन' नास्ति ।
नृपं' नास्ति । 7 A विधाय । 8 B गाड्डुरा० । * P आदर्श एव एतच्कचतुष्टयं प्राप्यते । 9AD नास्ति पदमिदम् ।
10 D नास्ति ।
11 P गूर्जरघरा० ।
13
 
30