This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
१७४) सं० १२३० वर्षेऽजयदेवो राज्येऽभिषिक्तः ।
 

 
( एतद्वर्णनात्मकाऽपि P आदर्श ते विशिष्टाः लोकाः प्राप्यन्ते -- )

 
[१३९] { भूपालोऽजयपालोऽभूत्कल्पद्रुमसमस्ततः । चक्रे वसुन्धरा येन काञ्चनैरनकिञ्चना ॥

 
[१४०] दण्डे मण्डपिका हैमी सह मत्तैर्मतङ्गजैः । दत्त्वा पादं गले येन जाङ्गलेशादगृह्यत ॥

 
[१४१] जामदग्न्य इवोद्दामधामभसिंर्त्सितभास्करः । क्षत्रास्त्रक्षालितां धात्रीं श्रोत्रियत्रा चकार यः ॥

 
[१४२] दानानि ददतो नित्यं नित्यं दण्डयतो नृपान् । नित्यमुद्वहतो नारीर्यस्यासीत् त्रिगणः समः ॥ }

 
[१४३] धृतपार्थिवनेपथ्ये निष्क्रान्तेऽत्र शतक्रतौ । जयन्ताभिनयं चक्रे मूलराजस्तदङ्गजः ॥
 

 
१७५) अस्मिन् अजयदेवे पूर्वजप्रासादान् विध्वंसयति सति सीलणनामा कौतुकी नृपतेः
पुरः प्रारब्धेऽवसरे कृतकामपटुतां मायया निर्माय तत्र स्वकल्पितं तृणमयं देवकुलपञ्चकं पुत्रेभ्यः
10
समर्प्य 'ममानन्तरं भक्त्यतिशयेनाराधनीयमि'त्यनुशिष्यान्त्यावस्थायां यावदास्ते तावत्तेन
लघुपुत्रेण तत्तूर्णं चूर्णितमाकर्ण्य 'रे पुत्राधम' ! श्रीमदजयदेवेनापि पितुः परलोकानन्तरं
तद्धर्मस्थानानि विध्वंसितानि, त्वं त्वधुनैवं मयि विद्यमानेऽपि चूर्णयन्' अधमाधमतां गतोऽ
सी' ति तस्य तदवसरालापेन' सत्रपो नृपस्तस्मादसमञ्जसाद्विरराम । तिद्दिनावशिष्टाः श्रीकुमार-
विहारा अद्यापि दृश्यन्ते । श्रीतारङ्गदुर्गे अजयपालनाम्ना अजितनाथो धूर्तेतैरित्युपायेन रक्षितः ।

 
१७६) तद्नु श्रीअजयदेवेन श्रीकपर्छिद्दिमन्त्री महामात्यपदं दातुमत्यर्थमभ्यर्थितः । 'प्रातः
शकुनान्यवलोक्य तदनुमत्या प्रभोरादेशमा चरिष्यामी' त्यभिधाय शकुनगृहं गतः । ततः
सप्तविधं दुर्गादेव्याः याचितं शकुनमवाप्य तच्छकुनं पुष्पाक्षतादिभिरभ्यर्च्य कृतकृत्यं मन्य-
मानः पुरगोपुरान्तः प्रासोप्तो नदन्तं वृषभमीशान दिग्भागे विलोक्यातिशयस्मेरमनाः स्वं निवा-
समासाग्रद्य भोजनानन्तरं मरुवृद्धेन यामिकेन शकुनस्वरूपं पृष्टः श्रीकपर्दी तद्ग्रे तत्स्वरूपमा
20
दिश्य तांस्तुष्टाव । ततो मरुवृद्धः -
 
-
 
२०६. नद्युत्तारेऽध्ववैषम्ये दुर्गे संनिहिते भये । नारीकार्ये रणे व्याधौ विपरीता प्रशस्यते ॥

 
इति प्रामाण्याद्भवानासन्नव्यसनतया मतिभ्रंशात्प्रतिकूलमप्यनुकूलं मनुषे । यस्तु वृषभो भवता
शुभः परिकल्पितः सोऽपि भवद्व्यापत्या शिवस्याभ्युदयं पश्यंस्तद्वाहनोक्षा जगर्ज। इति तदुक्ति-
मवमन्यमाने तस्मिन्नापृच्छधछ्य तीर्थान्यवगाढुं" गते, स नृपतिना प्रसादीकृतां मुद्रामासाद्य महता
25

महेन समधिगतनिजसौधे विश्रम्य निशि नृपतिना विधृतः समान प्रतिष्ठैरभिभवितुमारब्धः ।
 

 
२०७. जो करिवराण कुम्भे पायं दाऊण मुत्तिए " दलइ । सो सीहो विहिवसओ जम्बूयप पिल्लणं सहइ ॥

 
इत्यादि विमृशन्कटाहिकायां प्रक्षेपकाले -
[ चतुर्थः
 
15
 
-
 
२०८. अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो" वादेषु प्रतिवादिनां विनिहिताः शास्त्रार्थगर्भा गिरः ।

उत्ख़ातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्त्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ॥
30

 
स सुधीरिति काव्यमधीयंस्तथैव व्यापाढ्यांचत्क्रे ।
 
18
 

 
॥ इति मन्त्री श्रीकपर्दिप्रबन्धः ॥
 
1 P विना नान्यत्रेदं पदं । 2 P विना नान्यत्र । 3AD त्वद्यापि + एतदन्तर्गतपाठस्थाने ABD 'अघमतमोसीति
तदालापेन' एतादृशः पाठः । 1 एतदन्तर्गता पंक्ति: P आदर्श एवोपलभ्यते । 4P कृतकृत्यमानी । 5 P गोपुरान्तिके । 6P
● मानसः । 7 ABP नास्ति ।
8 D तथा । 9 D मनुते । 10 D यस्त्वया वृषभः । 11 D तद्वदाहात उक्षा । 12 D
सदर्थानवगातुं । 13 P भुत्तियं । 14 P सो विहिवसेण सीहो । 15 AD परिपिलणं ।
10 P राशयः । 17 AD अन्त्य-
काव्यं । 18 AD 'मंत्री' नास्ति ।