This page has not been fully proofread.

प्रकाश: ]
 
कुमारपालादिप्रबन्धः ।
 
[१२५] {कर्णाटे गूर्जरे लाटे सौराष्ट्र कच्छ-सैन्धवे । उच्चायां चैव भंभेयां भारवे मालवे तथा ॥
[१२६] 'कौंकणे तु तथा राष्ट्रे कीरे जांगलके पुनः । सपादलक्षे मेवाडे ढील्यां जालन्धरेऽपि च ॥
[१२७] जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥ }
 
१६९) अथ प्रभोः कदाचित्, कच्छपराजलक्षराजमातुर्महासत्याः शापाछ्रीमूलराजान्वयिनां
राजन्यानां लुतारोगः सङ्क्रामतीति सम्बन्धात्तु गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुगणितराज्यभारे 5
श्रीकुमारपाले तच्छिद्रेण प्रविश्य लूताव्याधिर्बाधामधात् । तदुःखदुःखिते सराजलोके राज्ञि
प्रणिधानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः ।
 
१७०) कदापि कदलीपत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन
चतुरङ्गुलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुजं प्रभवो दर्शयामासुः ।
 
१७१) अथ चतुरशीतिवर्षप्रमाणायुः पर्यन्ते निजमवसानदिनमवधार्यान्त्याराधनक्रियायामन - 10
शनपूर्व प्रारब्धायां तदर्तितरलिताय नृपतये 'तैवापि षण्मासीशेषमायुरास्ते, सन्तत्यभावाद्विद्य-
मान एव निजामुत्तरक्रियां कुर्या' इत्यनुशिष्य दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । तदनन्तरं
प्रभोः संस्कारस्थाने' तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्त-
दनु नगरलोकैस्तत्रत्यमृत्स्नायां गृह्यमाणायां तत्र हेमखड्ड इत्यद्यापि प्रसिद्धिः ।
 
१७२) अथ राजा बाष्पाविललोचनः प्रभुशोकविक्लवमनाः सचिवैर्विज्ञप्त इदमवादीत् - 'खपुण्या- 15
र्जितोत्तमतमलोकान् प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गं राज्यं सर्वथा परिहार्य राजपिण्ड-
दोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामी ति प्रभुगुणानां स्मारं स्मारं
सुचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः खर्लोकमलंचकार ।
 
( अत्र P आदर्श निम्नोद्धृता पतदुपलोकनलोकाः प्राप्यन्ते - )
 
[१२८] {पृथुप्रभृतिभिः पूर्वैर्गच्छद्भिः पार्थिवेर्दिवम् । स्वकीयगुणरत्नानां यत्र न्यास इवार्पितः ॥
[१२९] न केवलं महीपालाः सायकैः समराङ्गणे । गुणैर्लोकंपृणैर्येन निर्जिताः पूर्वजा अपि ॥
वीतरागरतेर्यस्य मृतवित्तानि मुञ्चतः । देवस्यैव नृदेवस्य युक्ताभूदमृतार्थिता ॥
 
[१३०]
 
[१३१] करवालजलैः स्नातां वीराणामेव योऽग्रहीत् । धौतां बाप्पाम्बुधाराभिर्निवराणां न तु श्रियम् ॥
[१३२] शूराणां सम्मुखान्येव पदानि समरे ददौ । यः पुनस्तत्कलत्रेषु मुखं चक्रे परामुखम् ॥
[१३३] हृदि प्रविष्टयद्वाणक्लिष्टेनाघूर्णितं शिरः । जाङ्गलक्षोणिपालेन व्याचक्षाणैः परैरपि ।
[१३४] चूडारत्नप्रभाकञं नम्रं गर्वादकुर्वतः । कणशः कुडणेशस्य यश्चकार शरः शिरः ॥
[१३५] रागाद् भूपालबल्लाल मल्लिकार्जुनयोर्मृधे । गृहीतौ येन मूर्धानौ स्तनाविव जयश्रियः ॥
[१३६] दक्षिणक्षितिपं जित्वा यो जग्राह द्विपद्वयम् । तद्यशोभिः करिष्यामो विश्वं नश्यद्विपद्वयम् ॥
[१३७] विहारं कुर्वता वैरिवनिताकुचमण्डलम् । महीमण्डलमुद्दण्डविहारं येन निर्ममे ॥
[१३८] पादलग्नैर्महीपालैंः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसाव्रतमग्रहीत् ॥ }
 
१७३) सं० १९९९ वर्षपूर्व ३१ श्रीकुमारपालदेवेन राज्यं कृतम् ।
 
+ P आदर्श एव एतच्छलोकत्रयं प्राप्यते । 1 D नास्ति । 2 D संक्रामतीति स व्याधिः कुमारपाले बाधामधात् । सम्बन्धात् ।
4 D नास्ति । 5 D संस्कारादनु ।
 
3 D रङ्गमूलभूमि० ।
 
20
 
25
 
30