This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
कुमारपालाविप्रबन्धः ।
 
संस्कारानन्तरमावां प्रचलितावि'ति ताभ्यां विज्ञप्ते तत्कालं पौषधवेश्मनि समागतो नृपः प्रशं-
सापरः कथं कथमप्यपवार्य द्वासप्ततिमहासामन्तैः समं समस्तसङ्घन वघेन च प्रभुणा द्विधोपदिश्य-
मानवर्त्मा धुन्धुक्ककनगरे प्राप्तः । प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणे झोलिका-
बि
विहारे प्रभावनां विघिधित्सुर्जातिपिशुनानां द्विजातीनामुपसर्गमुदितं वीक्ष्य तान् विषयताडितान्
कुर्वन् श्रीशत्रुञ्जयतीर्थमाराधयामासं । तत्र' "दुक्खक्खओ कम्मक्खओ" इति प्रणिधानदण्डक- 5
मुच्चरन् देवस्य पार्श्वे विविधप्रार्थनावसरे -
-
 
२०४. इक्कह फुल्लह माटि सामीउ 'देय सिद्धिसुहु । तिणिसउं केही साटि कैंटरे भोलिम जिणवरह ॥

 
इति चारणमुच्चरन्तं निशम्य नवकृत्वः पठितेन नवसहस्रांस्तस्मै नृपो ददौ । तदनन्तरमुज्जयन्त-
सन्निधौ गते तस्मिन्नsकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमचन्द्राचार्या नृपं प्राहु: हुः -- 'इयं छत्र-
शिला युगपदुपेतयोरुभयोः पुण्यवतोरुपरि निपतिष्यतीति वृद्धपरंपरा । तदावां पुण्यवन्तौ, 10
यदि गीः' सत्या भवति तदा लोकापवादः । नृपतिरेवातो" देवं नमस्करोतु न वयमि'त्युक्ते

नृपतिनोपरुध्य प्रभव एव सङ्घेन सहिताः प्रहिताः न" ख स्वयम् । छत्रशिलामार्गं परिहृत्य परस्मिन्

जीर्णप्राकारपक्षे नव्यपद्याकरणाय श्रीवाग्भटदेव आदिष्टः । पद्योपक्षये" व्ययीकृतास्त्रिषष्टिलक्षाः ।

 
॥ इति तीर्थयात्राप्रबन्धः ॥
 
14
 
16
 

 
१६५) कदाचित्पृथिव्या आनृण्याय नृपतिना स्वर्णसिद्धये श्रीहेमचन्द्रसूरीणामुपदेशात्तद्गुरवः 15

श्रीदेवचन्द्राचार्या : "याः श्रीसङ्घनृपतिविज्ञप्तिकाभ्यामाकारितास्तीव्रव्रत परायणा महत्सङ्घकार्य वि
यं विमृश्य विधिविहारक्रमेण पथि केनाप्यलक्ष्यमाणा निजामेव पौषधशालामागताः । राजा तु प्रत्यु-
द्गमादिसामग्रीं कुर्वन् प्रभुज्ञापित॑स्त॒तस्तत्राययौ । अथ॒ गुरोः" पुरो नृपतिप्रमुखैः समस्तश्रावकयुतैः

प्रभुभिर्द्वादशावर्त्तवन्दनं दत्त्वा तौ श्रुततदुपदेशौ" गुरुभिः पृष्टे सङ्घकार्ये सभां विसृज्य जवनि-
कान्तरितौ श्रीहेमचन्द्र-नृपती" तत्पादयोर्निपत्य सुवर्णसिद्धियाचनां चक्राते । 'मम बाल्ये "वर्त्त - 20
वर्त्तमानस्य ताम्रखण्ड काष्ठभारवाहकात् याचितवल्लीरसेनाभ्यक्तं युष्मदादेशाद्हिसंयोगात्सुव-
र्णीभूव । तस्या वल्लेर्नामसङ्केतादिरादिश्यतामि'ति श्रीहेमाचार्ये उक्तवति कोपाटोपात् श्रीहेम-
चन्द्रं दूरतः प्रक्षिप्य 'न योग्योऽसीति; अग्रे मुद्गरसप्रायदत्तविद्यया त्वमजीर्णभाक्, कथमिमां
विद्यां मोदकप्रायां तव मन्दाग्नेर्ददामि ?' इति तं निषिध्य नृपं प्रति 'एतद्भाग्यं भवतो नास्ति येन
जगदानृण्यकारिणी हेमँनिष्पत्तिविद्या तव सिद्ध्यति; अपि च मारिनिवारणजिनमण्डितपृथ्वीकर - 25
णादिभिः पुण्यैः सिद्धे लोकद्वये किमतोऽप्यधिकमभिलषसी'त्यादिश्य तदैव विहारक्रमं कृतवन्तः।

 
॥ इति सुवर्णसिद्धिनिषेधप्रबन्धः ॥ *
 

 
{ 'एकदा पृष्टः राज्ञा पूर्वभवस्वरूपं तत्सर्वं कथितं प्रभुभिरिति । }
 
18
 
26
 
*
 
4 AD देअइ सामी । 5 AD तिणिसिद्धं ।
गीरसत्यासत्या । 10 D 'अतः' नाम्ति ।
15 P प्रभुणादिष्टः ।
 
16 AD गुरौ ।
 
1P वारितः ।
AB आराधन् । 3AD नास्ति ।
P कयर; Aरे। 7 AD द्वयोः । 8 D परंपरया । 9 D
12 D नाम्ति । 13 D पद्यायाः पक्षद्वये । 14 D नास्ति ।
18 'वन्दनं दत्वा'
22P विद्यमा० । 23 P मोदकाशनसङ्काशां । 24 BP सुवर्ण० । 25 AD तथैव । 26P विहारं ।
एवेयं पंक्तिरुपलभ्यते । + D पुस्तक एवेयं पंक्तिर्दृश्यते नान्यत्र ।
 
स्थाने D 'वन्दनावन्दिते वन्दनान्ते' । 19 AD ● देशानन्तरं ।
 
20 P नास्त्येतत्पदं ।
 
6 D नास्ति;
11 AD सह ।
 
17 P सहितैः ।
 
21 AD सिद्धेः ।
 
* P आदर्शे