This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ चतुर्थ:
 
8
 
२००. यूकालक्षशतावलीवलवलल्लोलोल्ललत्कम्बलो दन्तानां मलमण्डलीपरिचयाद्दुर्गन्धरुद्धाननः ।

नासावंशनिरोधंनाद्गिणिगिणत्पाठप्रतिष्ठारुचिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥

 
इति तदीयममन्दं निन्दास्पदं वचनमाकर्ण्यान्तर्भूतण्यर्थवत्तर्जनापरं वचः प्रभुभिरभिहितम् -
- 'पण्डित ! विशेषणं पूर्वमिति भवता किं नाघीधीतम् ? अतः परं सेवडहेमड इत्यभिषेधेयमिति' ।
5
सेवकैः' कुन्तपश्चाद्भागेन तैदाहत्य मुक्तः । श्रीकुमारपालनृपते राज्येऽशस्त्रो वध इति तद्वृत्ति-
च्छेदः कारितः । स ततः परं कणभिक्षया प्राणाधारं कुर्वाणः प्रभूणां पौषधशालायाः पुरतः

स्थितोऽनादिभूपतितपखिस्विभिरधीयमानं योगशास्त्रमाकर्ण्याऽशठतयेदमपाठीत् -
९२
 
-
 
२०१. आतङ्ककारणमकारणदारुणानां वर्णंक्रेण गालिगरलं निरगालि येषाम् ।

तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥
 
10

 
इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्तिं प्रसादीकृतवन्तः ।
 

 
॥ इति वामराशिप्रबन्धः ॥
 

 
१६३) अथ कदाचिच्चारणौ द्वौ सुराष्ट्रामण्डलनिलयौ दूहाविद्यया मिथ:थः स्पर्धमानीनौ 'श्रीहेमच
न्द्राचार्येण यो व्याख्यायते सोऽपरस्य हीनोपक्षयं ददाती 'ति प्रतिज्ञाय श्रीमदणहिल्लपुरं प्रापतुः ।
तवै
तदैकेन प्रभुसभागतेन -
13
 
15
-
 
२०२. लच्छि- वाणिमुहकाणि सा " पईपइं भागी मुह मरउं । हेमसूरिअत्थाणि" जे ईसर ते पण्डिया ॥

 
इत्युक्त्वा तृष्णीं स्थिते तस्मिन्; श्रीकुमारविहारे आरात्रिकावसरानन्तरं प्रणामपरो नृपः
प्रभुणा दत्तपृष्टिहस्तः क्षणं यावत्तिष्ठति; अत्रान्तरे प्रविश्य" द्वितीय चरण:श्चारणः -
-
 
२०३. हेम तुहाला कर मरउं" जिह"ञ्च्ब्भुरिद्धि । जे चंपह हिट्ठा मुहा तीहै ऊपहरी " सिद्धि ॥

 
इत्यनुच्छिष्टेन तद्वचसाऽन्तश्चमत्कृतो नृपतिरेतदेव भूयोभूयः पाठयामास । तेन॑ त्रिःकृत्वः पठिते
20
' किं पठिते पठिते लक्षं दास्यसी ?' ति विज्ञप्तस्तस्मै त्रिलक्षीं दापयामास ।
 

 
॥ इति "चारणयोः प्रबन्धः ॥
 

 
१६४) कदाचिच्छ्रीकुमारपालनृपतिः श्रीसङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुर्महता महेन श्रीदे-
वालयप्रस्थाने सञ्जाते सति देशान्तरादायातयुगलिकया 'त्वां प्रति डाहलदेशीय कर्णनृपतिरुपै-
ती' ति विज्ञप्तः । खेस्वेदबिन्दुतिलकितं ललाटं दधानो मन्त्रिवाग्भटेन साकं साध्वसध्वस्तसङ्घाधिप-
25
त्यमनोरथः प्रभुपादान्ते खंस्वं निनिन्द । अथ तस्मिन्नृपतेः समुपस्थिते महाभये किश्चिदवधार्य
'द्वादशे यामे भवतो निवृत्तिर्भविष्यती'त्यादिश्य विसृष्टो नृपः किंकर्त्तव्यतामूढो यावदास्ते
तावन्निर्णीत वेलायां समागतयुगलिकया 'श्रीकर्णीणो दिवं गत' इति विज्ञप्तः । नृपेण ताम्बूलमुत्सृ
जता' कथमिति पृष्टौ तावूचतुः -- 'कुम्भिकुम्भस्थलस्थः श्रीकर्णः निशि प्रयाणं कुर्वन्निद्रामुद्रितलो-
चनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादपेनोल्लम्बितः पञ्चतामश्ञ्चितवान् । तस्य
 
1 D०ल्लसत् । 2 ID विरोधo । 3B • गिणिगिणितिवालप्रतिष्ठास्थितिः; D० गणिगिणित्पादप्रतिष्ठा० ।
मर्षवत् । 5 BP अमिद्धे । 6P नास्ति । 7 D विहाय नास्त्यन्यत्र । 8 D 'तद्' नास्ति ।
वक्त्रेषु । 11 P वचनामृत० । 12 AD नास्ति । 13 B ए प; D ए यहूं । 14 D भरउं ।
अभ्यर्ण ।
 

 
4 AD ● भूता-
9 D आनादि ० । 10 D
15 D अच्छीणि । 16 D
 
17 P नास्ति । 18 D भरडं । 19 AD जांह । 20 AD अबन्भू० । 21 AD तांह। 22 B उप्पहरी;
 
25 AD उत्सृज्य ।
 
P उप्पहरई । 23 D ततः। 24 D सौराहूचारणयोः ।