This page has not been fully proofread.

शंकाशः ]
 
कुमारपालादिप्रबन्धः ।
 
९९
 
१५६) मयापहृते घने पुरा कश्चिन्मूषको मृत॑स्तत्प्रायश्चित्ते राज्ञा याचिते तच्छ्रेयसै प्रभुभिस्त-
नामाङ्कितो विहारः कारितः ।
 
१५७) तथा व कयापि व्यवहारिवध्वाऽज्ञातज्ञातिनामग्रामसम्बन्धया पथि दिनत्रयं बुभु-
क्षितो नृपतिः शालिकरम्बेन सुहितीकृतस्तत्कृतज्ञतया तत्पुण्याभिवृद्धये करम्यकविहारं श्रीप-
तनेऽकारयत् ।
 
१५८) तथा यूकाविहारश्चैवम्-सपादलक्षदेशे कश्चिदविवेकी धनी' केशसंमार्जनावसरे प्रिया-
पिंतां यूकां करतले सङ्गृह्य पीडाकारिणीं तां तर्जयंश्चिरेण मृदित्वा व्यापदयामास । संनिहिते-
नामारिकारिपञ्चकुलेन से श्रीमदणहिल्लपुरे समानीय नृपाय निवेदितः । तदनु प्रभूणामादेशात्त-
इण्डपदे तस्य सर्वखेन तत्रैव यूकाविहारः कारितः ।
 
॥ इति यूकाविहारप्रबन्धः ॥
 
१५९) अथ स्तम्भतीर्थे सामान्ये सालिगवसहिकाप्रासादे यत्र प्रभूणां दीक्षाक्षणो बभूव तत्र
रत्नमयंबिम्बालङ्कृतो निरुपमो जीर्णोद्धारः कारितः ।
 
॥ इति सालिगवसँहि-उद्धारप्रबन्धः ॥
 
१६०) अथ श्रीसोमेश्वरपत्तने कुमारविहारप्रासादे बृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाण:
प्रभोरमसादाछ्रष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यकेऽपि प्रौढिं प्राप्तः प्रभून् सिषेवे 115
कदाचिञ्चातुर्मासिकपारणके प्रभूणां पादयोर्द्वादशावर्त्तवन्दनादनु-
१९९.
 
इति विज्ञपयंस्तत्कालागतेन राज्ञा प्रसन्नान् प्रभून् विमृश्य स पुनरेव तत्पदानपात्रीकृतः ।
॥ इति बृहस्पतिप्रबन्धः" ॥
 
चतुर्मासीमासीतव पदयुगं नाथ निकषा कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् ।
इदानीमुद्भिद्यैन्निजचरणनिर्लोठितकलेर्जलक्लिन्नैरन्नैर्मुनितिलक ! वृत्तिर्भवतु मे ॥
 
10
 
१६२) अथ पुरा श्रीसिद्धराजराज्ये पाण्डिये स्पर्धमानो वामराशिनामा विप्रः प्रभूणां प्रति-
ष्ठानिष्ठां विशिष्टामसहिष्णु:-
१६१) अन्यदा सर्वावसरस्थितेन राज्ञा आलिगनामा वृप्रधानपुरुष इत्यपृच्छयत"-'यदहं
श्रीसिद्धनृपतेर्हीनः समानोऽधिको वा १ ।' तेन चाऽछलप्रार्थनापूर्व 'श्रीसिद्धनृपतेरष्टनवतिर्गुण दो
दोषौ; खामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः' इति निवेदिते नृपतिर्दोषमये आत्मनि विरागं
दधानो यावच्छुरिकां वैक्षुषि क्षिपति तावत्तदा "तदाशयविदा तेनेति व्यज्ञपि- 'श्रीसिद्धनृपतेरष्ट-
नवतिर्गुणाः सङ्ग्रामाऽसुभटता स्त्रीलम्पटनादोषाभ्यां तिरोहितः, कार्पण्यादयो भवद्दोषास्तु 25
समरशूरता-परनारीसहोदरतागुणाभ्यामपह्नुताः' इति तद्वचसा स पृथ्वीनाथः स्वस्थावस्थस्तस्थौ " ।
॥ इति आलिगप्रबन्धः ॥
 
20
 
-
 
20
 
1 BP विपः । 2 BP प्रायश्चित्तं यच्छतेति भूपेन विज्ञप्तैः ।
'मय' नास्ति । 6 P नास्ति । 7 AD प्रभुदीक्षावसहिकाया उद्धार० ।
11 P इदानीमभ्युय० । 12 D बृहस्पतिगण्डस्य पुनः पदहानप्रबन्धः ।
 
8 AID 'पि' नास्ति ।
13 AD वृद्धः ।
 
3 P धनवान् । 4 A गृह्य; BP कलयन् । 5D
9 D प्राप्य । 10 D यावत् ।
14 AB अपृच्छन् । 15 AD
 
पण्णवति । 16 AD तद्वाक्यादनु दोष० । 17 BP क्षुरिकायां चक्षुर्निक्षिपति । 18 D तावदाशय० । 19 P तिरस्कृताः ।
 
20P स्वस्थामवस्थामाप ।