This page has not been fully proofread.

'प्रबन्धचिन्तामणिः ।
 
I चतुर्थ
 
१५२) कदाचित् केनापि पण्डितेनोर्वशीशब्दे शकारस्तालव्यो दन्त्यो बेतिष्टष्टे यावत्प्रभवः
किश्चित्समादिशन्ति तावत्, ऊरौ शेते उर्वशीति पत्रकं लिखित्वा श्रीकपर्दिना प्रभोत्सने
मुक्तम् । तत्प्रामाण्यात्तालव्यशकारनिर्णयस्तदमे प्रभुभिरभिहितः ।
 
॥ इत्युर्वशीशब्दप्रबन्धः * ॥
 
5 १५३) अथान्यदा सपादलक्षीय राज्ञः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामु
पेतो' राज्ञा 'भवत्खामिनः कुशलमि'ति पृष्टः । स मिथ्याभिमानी पण्डितमानी' च 'विश्वं लातीति
विश्वलस्तस्य च को विजयसन्देहः ?' । राज्ञा प्रेरितेन श्रीमता कपर्दिना मत्रिणा-श्वलश्वल्ल आशु-
गतौ इति धातोर्विरिव श्वलतीति नइयतीति विश्वलः । अनन्तरं' प्रधानेन तन्नामदूषणं विज्ञसः
स राजा विग्रहराज इति पण्डितमुखान्नामं बभार । परस्मिन्वर्षे स एवं प्रधानः श्रीकुमारपाल-
10 नृपतेः पुरो विग्रहराज इति नाम विज्ञपयन्, मन्त्रिणा श्रीकपर्दिना-विग्रो विगतनासिक एवं
विधो' ह-राजौ रुद्रनारायणौ कृतौ येन' इति । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः
कविबान्धव इति नाम बभार ।
 
१५४) अथान्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्र व्याख्याने सञ्जायमाने पञ्चदशकर्मा-
दानेषु वाच्यमानेषु-
15
 
"दन्तकेशन खास्थित्वग्रोम्णां ग्रहणमाकरे"
 
इति प्रभुकृते मूलपाठे पं० उदयचन्द्रं रोग्णां ग्रहणमिति भूयो भूयो वाचयन्तं प्रभुभिर्लिपिभेदं
पृष्टे स "प्राणितूर्याङ्गानाम्" इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं
विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छनेनं॑ सम्भावितः" ।
 
॥ इति पं० उदयचन्द्रप्रबन्धः ॥
 
१५५) अथ कदाचित्स राजर्षिर्घृतपूर भोजनं कुर्वन् किञ्चिद्विचिन्त्य कृतसर्वाहारपरिहारः पवित्री-
भूय' इति प्रभुं पप्रच्छ- 'यदस्माकं घृतपूराहारो युज्यते नवा ?' इति प्रभुभिरभिदधे- 'वणिगब्राह्म-
णयोर्युज्यते, कृताभक्ष्यनियमस्य क्षत्रियस्य तु न । तेन पिशिताहारस्यानुस्मरणं भवति । इत्थमे
घेति पृथ्वीपतिर भिधाय पूर्वभक्षितस्याभक्ष्यस्य प्रायश्चित्तं" याचितवान्"। द्वात्रिंशद्दशनसंख्यया
एकस्मिन्" भिडबन्धे" द्वात्रिंशद्विहारान्कारयेति । राज्ञा तथाकृते, प्रभुदत्ते प्रतिष्ठांलग्ने वटपद्रका-
25 न्निजप्रासादमूलनायकप्रतिष्ठां कारयितुं श्रीपत्तनमुपेयुषि कान्नान्नि व्यवहारिणि तन्नगरमुख्ये
प्रासादे तद्विम् मुक्त्वा यावदुपहारान्गृहीत्वा स पुनरुपैति तावन्नृपतेरङ्गरक्षकैर्निरुद्धे" द्वारि
अन्तः प्रवेशमलभमानः कियति काले व्यतिक्रान्ते उत्थितैर्द्वारपालकैर्व्यतीते प्रतिष्ठोत्सवे" स तत्र
प्रविश्य प्रभोः पादमूले लगित्वा सोपालम्भं भृशं" रुरोद । प्रभुभिरन्यथा दुरपनेयं तस्य दुःखं
विमृश्य रङ्गमण्डपाइहिर्भूत्वा नक्षत्रचारेण स्खदत्तं " लग्नमुदितं व्योनि विलोक्य 'कूटघटिका-
30 सम्बन्धेन नैमित्तिकेन यस्मिल्लग्ने बिम्बानि प्रतिष्ठापितानि तेषां वर्षत्रयमायुः । सम्प्रतितने लग्ने तु
प्रतिष्ठितं विम्बमिदं चिरायुरिति प्रभुभिरादिष्टम् । स तदैव प्रतिष्ठामकारयत्तत्प्रभूक्तं तथैव जज्ञे ।
॥ इत्यभक्ष्यभक्षणप्रायश्चित्तप्रबन्धः ॥
 
20
 
1 AP तथा ।
 
2 ID उरून् अनुते । 3 P सभामायातो । 4 P नास्त्येतत् पदम् । 5 D इत्येवं । 6AD इति नाम ।
 
11 BP 'अय' नास्ति ।
 
7 1) प्रधानः पुरुषः । 8 AD एवं । 9AD नास्ति । 10 D व्याख्यातं तदित्यवगम्य तदनन्तरं ।
12-13 D नास्त्येतत्पदद्वयम् । 14 नास्त्येतत्पदं AD
 
15-16 BP प्रायश्चित्ते याचिते । 17-18 D नास्ति । 19AD
 
'प्रतिष्ठा' नास्ति । 20 B कान्हड० । 21 P० निरुद्धः । 22 D प्रतिष्ठाकाले। 23 AD 'भुशं' नास्ति । 24 'स्वदत्तं' स्थाने AD स्पं ।