This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ चतुर्थ:
 
गुरोचरणौ प्रणम्य साधर्मिकवन्दनापूर्वं नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । 'यथा धूद्यूतकारो द्यूतर-
सातिरेकाच्छिरःप्रभृतीन् पदार्थान् पणीकुरुते तथा 'भवानप्यतः परमर्थिप्रार्थितस्त्यागरसातिरे-
काच्छिरोऽपि तेभ्यो ददासी' ति नृपेणादिष्टे 'तल्लोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनु-
व्
ष्यस्तुतिनियमाः श्रीहैमाचार्या :-
८८
 
याः --
 
१९२. किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥
-

 
--
इत्थमाग्र म्रभटमनुमोद्य क्षमापती यथागतं जग्मतुः ।
 

 
१४७) अथ तन्त्रागतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवीदोषात्पर्यन्तदशांगतस्यापृच्छन-
विज्ञप्तिकायामुपागतायां सत्यां तत्कालमेव -- तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां
देवीनां दोषः सञ्जातः -- इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमा-
10
त्रादलङ्कृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवां देवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादव-
गणनास्पदं नीयमाना, उद्ले शालितन्दुलान्प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे
प्राक
प्राक् प्रासादः' कम्पितः, द्वितीये प्रहारे दीयमाने सा देवीमूर्तिरेव स्वस्थानादुत्पत्य 'वज्रपाणिवज्र-
प्रहारेभ्यो रक्ष रक्ष' इत्युच्चरन्ती प्रभोश्चरणयोर्निपपात । इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्या-
दृग्व्यन्तराणां दोषं निगृह्य श्रीसुव्रतप्रासादमाजग्मुः'
 
15
 
5
 

 
१९३. संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कुरा विश्वालम्बनयष्टयः परमंतव्यामोहकेतूद्रुमाः ।
 

किं वास्माकमनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः ॥

 
इति स्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघस्नानेन पट्टटूकृत्य यथागतमागुः । श्रीमदु-
दयनचैत्ये शकुनिकाविहारे घटीगृहे राज्ञा कौङ्कणनृपतेः कलशत्रितयं स्थानत्रये न्यास्थत् ॥

 
॥ इति श्रीराजपितामह-आम्रभर्टप्रबन्धः ॥
 
20

 
१४८) अथान्यस्मिन्नऽवसरे कुमारपालॅनृपतिः पाण्डित्यलिप्सया कपर्दिमन्त्रिणोऽनुमतेन

भोजनानन्तरक्षणे केनापि विदुषा वाच्यमाने कामन्दकीयनीतिशास्त्रे-
19
 
--
 
९९४. पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥

 
वाक्यमिदमाकर्ण्य नृपतेर्मेघ ऊ प म्या इति कुमारपालभूपालेनाभिहिते सर्वेष्वपि सामाजिकेषु

न्युञ्छनानि कुर्वाणेषु तदा कपर्दिमन्त्रिणमवाङ्मुखं वीक्ष्य, एकान्ते नृपपृष्ट एवमवादीत् -- 'ऊ प
25

म्या शब्दे स्वामिना स्वयमुञ्च्चरिते सर्वव्याकरणेषु अपप्रयोगे "एभिश्छन्वादानुवर्त्तिभिर्युञ्छनानि
क्रियमाणे मम द्वेधाऽप्यवाङ्मुग्वत्वं "समुचितम् । तथा वरमराजकं विश्वं" न तु मूर्खो राजेति प्रती-
पभूपालमण्डलेष्वपकीर्त्तिः प्रसरति । अतोऽस्मिन्नर्थे उपमानं उपमेयं" औपम्यं उपमा- -- इत्याद्याः
शब्दाः शुद्धा' इति तद्वचनानन्तरं राज्ञा शब्दव्युत्पत्तिज्ञानहेतवे पञ्चाशद्वर्षदेश्येनं कस्याप्युपा-
1 P त्वमपि । 2 ABD भवल्लो० । 3 AD दशामागतस्य० । 4 AD प्रासादप्रकम्पः । D नास्ति । 6 AD
वज्रपाणिप्रहा० । 7 P आसेदीवांसः । 8 P परपथ० । ↑ इतोऽग्रे Da ' एवं शकुनिकाविहारोद्धारे कोटिद्वयं व्ययितम् ।' एतदधिकं
वाक्यं विद्यते । 9 P श्रीमदान भटः । 10 AD कुमारपालनामा । 11 D • नन्तरं क्षणं । 12 BP आलोक्य ।
● व्याकरणेष्वेतव्प्रयोगापेतेषु छन्दानु० । 14 D द्वेधाऽवाङ्मुखत्वमुचितं । 15 P भुवनं । 16 P विना न । 17P नास्ति ।
 
13 D
 
18 D नास्त्येतत्पदम् ।