This page has been fully proofread twice.

न नमस्कुर्वन्ती'ति मिथ्यादृग्वचसा भ्रान्तचित्तस्य श्रीहेमचन्द्रं प्रति एवंविधा गीराविरासीत् -- 'यदि युज्यते तदैतैर्मनोहारिभिरुपहारैः श्रीसोमेश्वरमर्चयन्तु भवतः ।' तत्तथेति प्रतिपद्य सद्यः'
क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालङ्कृततनुर्नृपतिनिदेशाच्छ्रीबृहस्पतिना दत्तहस्तावलम्बः प्रासाददेहलीमधिरुह्य किञ्चिद्विचिन्त्य प्रकाशं -- 'अस्मिन्प्रासादे कैलासनिवासी श्रीमहादेवः साक्षादस्तीति रोमाञ्चकञ्चकितां तनुं विभ्राणो द्विगुणीक्रियतामुपहारः' इत्यादिश्य शिवपुराणोक्तदीक्षाविधिनाऽऽह्वाननावगुण्ठनमुद्रामन्त्रन्यासविसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यर्च्य तदन्ते --
 
९८७. यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया ।
वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥
 
१८८. भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ॥
 
इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोकमाने दण्डप्रणामपूर्वं स्तुत्वा श्रीहेमाचार्य उपरते सति, भूपतिः श्रीबृहस्पतिना ज्ञापितपूजाविधिः समधिकवासनया शिवार्चानन्तरं धर्मशिलायां तुलापुरुषगजदानादीनि महादानानि दत्त्वा कर्पूरारात्रिकमुत्तार्य समग्रमपि राजवर्गमपसार्य तद्गर्भगृहान्तः प्रविश्य 'न महादेवसमो देवः, न मम तुल्यो नृपतिः, न भवत्सदृक्षो महर्षिरिति भाग्यवैभववशादयत्नसिद्धं त्रिकसंयोगे बहुदर्शनप्रमाणप्रतिष्ठासन्दिग्धे देवतत्वे मुक्तिप्रदं दैवतमस्मिंस्तीर्थे तथ्यया गिरा निवेदय' इत्यभिहितः श्रीहेमाचार्यः किञ्चिद्धिया निध्याय नृपं प्राह -- 'अलं पुराणदर्शनोक्तिभिः; श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषी'ति तद्वाक्यात्किमेतदपि जाघटीतीति विस्मयापन्नमानसे नृपे 'निश्चितमत्र तिरोहितं दैवतमस्त्येव । आवां तु गुरूक्तयुक्त्या निश्चलावाराधकौ, तदित्थं द्वन्द्वसिद्धौ सुकरं दैवतप्रादुःकरणम् । मया प्रणिधानं क्रियते भवता कृष्णागुरूत्क्षेपश्च कार्यः । तदा परिहार्यो यदा त्र्यक्षः प्रत्यक्षीभूय निषेधयति ।' अथोभाभ्यामपि तथा क्रियमाणे धूमधूम्यान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालादीप्रप्रदीपकेषु आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने सम्भ्रमादुन्मृज्य यावदालोकते तावज्जलाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रतिमरूपमसम्भाव्यस्वरूपं तपस्विनमद्राक्षीत् । तं पदाङ्गुष्ठात् प्रभृति जटाजूटावधि करतलेन संस्पृश्य निश्चितदेवतावतारः पञ्चाङ्गचुम्बितावनितलं प्रणिपत्य भक्त्या भूपतिरिति विज्ञपयामास -- जगदीश ! भवद्दर्शनात्कृतार्थे दृशौ, आदेशप्रसादात्कृतार्थय श्रवणयुगलमि'ति विज्ञप्य तृष्णीं स्थिते नृपे मोहनिशादिनमुखात्तन्मुखादिति दिव्या गीराविरासीत् -- 'राजन् ! अयं महर्षिः सर्वदेवतावतारः । अजिह्मपरब्रह्मावलोककरतलकलितमुक्ताफलवत्कालत्रयविज्ञातस्वरूपः । एतदुपदिष्ट एवासन्दिग्धो मुक्तिमार्गः' इत्यादिश्य तिरोभूते भूतपतावुन्मनीभावं भजति भूपतौ, रेचितप्राणायामपवनः श्लथीकृतासनबन्धः श्रीहेमचन्द्रो यावद् 'राजन् !' इति वाचमुवाच, तावदिष्टदैवतसङ्केतात्यक्तराज्याभिमानः क्षितिधनः 'जीव ! पादोऽवधार्यतामि'ति व्याहृतिपरो विनयनम्र