This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
न नमस्कुमारपाला दिप्रबन्धः ।
 
न नमस्कु
र्वन्ती' ति मिथ्यादृग्वचसा भ्रान्तचित्तस्य श्रीहेमचन्द्रं प्रति एवंविधा गीराविरासीत् -
- 'यदि युज्यते तदैतैर्मनोहारिभिरुपहारैः श्रीसोमेश्वरमर्चयन्तु भवतः ।' तत्तथेति प्रतिपय सः'
द्य सद्यः'
क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालङ्कृततनुर्नृपतिनिदेशाच्छ्रीबृहस्पतिना दत्तहस्ताव-
लम्बः प्रासाददेहलीम धिरुह्य किञ्चिद्विचिन्त्य प्रकाशं -- 'अस्मिन्प्रासादे कैलासनिवासी श्रीमहा-
देवः साक्षादस्तीति रोमाञ्चकञ्चकितां तनुं विभ्राणो द्विगुणीक्रियतामुपहारः' इत्यादिश्य शिवपु-:
राणोक्तदीक्षाविधिनाऽऽह्वाननावगुण्ठनमुद्रामचन्यास न्त्रन्यासविसर्जनोपचारादिभिः पश्ञ्चोपचार विधिभिः
शिवमभ्यर्च्य तदन्ते -
-5
 

 
९८७. यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया गया तथायया तया

वीतदोषकलुपःषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥
 
,
 

 
१८८. भववीबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ॥

 
इत्यादिस्तुतिभिः सकलंराजलोकान्विते राज्ञि सविस्मयमवलोकमाने दण्डप्रणामपूर्वं स्तुत्वा
श्रीहेमाचार्य उपरते सति, भूपतिः' श्रीबृहस्पतिना ज्ञापितपूजाविधिः समधिकवासनया शिवा-
र्चानन्तरं धर्मशिलायां तुलापुरुषगजदानादीनि महादानानि दत्त्वा कर्पूरारात्रिकमुत्तार्य समग्र-
मपि राजवर्गमपसार्य तद्गर्भगृहान्तः प्रविश्य 'न महादेवसमो देवः, न मम तुल्यो नृपतिः, न
भवत्सदृक्षो महर्षिरिति भाग्यवैभववशादयत्नसिद्धं त्रिकसंयोगे बहुदर्शनप्रमाणप्रतिष्ठासन्दिग्धे 15
देवतत्वे मुक्तिप्रदं दैवतमस्मिमिंस्तीर्थे तथ्यया गिरा निवेदय' इत्यभिहितः श्रीहेमाचार्यः किञ्चि
दि
द्धिया निध्याय नृपं प्राह -- 'अलं पुराणदर्शनोक्तिभिः; श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा
तन्मुखेन मुक्तिमार्गमवैषी' ति तद्वाक्यात्किमेतदपि जाघटीतीति विस्मयापन्नमानसे नृपे 'निश्चि-
तमन्
तमत्र तिरोहितं दैवतमस्त्येव । आवां तु गुरूक्तयुक्त्या निश्चलावाराधकौ, तदित्थं द्वन्द्वसिद्धौ सुकरं
दैवतप्रादुःकरणम् । मया प्रणिधानं क्रियते "भवता कृष्णागुरुरूत्क्षेपश्च कार्यः" । तदा परिहार्यो यदा 20
त्र्यक्षः प्रत्यक्षीभूय निषेधयति ।' अथोभाभ्यामपि तथा क्रियमाणे धूमधूम्यान्धकारिते गर्भगृहे
निर्वाणेषु नक्षत्रमालादीप्रप्रदीपकेषु' आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने
सम्भ्रमादुन्मृज्य यावदालोकते तावज्जलाघाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रति-
मरूपमसम्भाव्यस्वरूपं तपखिस्विनमद्राक्षीत् । तं पदाङ्गुष्ठात् प्रभृति जटाजूटावधि करतलेन संस्पृश्य
निश्चितदेवतावतारः पञ्चाङ्गचुम्बितावनितलं प्रणिपत्य भक्त्या "भूपतिरिति विज्ञपयामास -- जग 25
दीश ! भवद्दर्शनात्कृतार्थे दृशौ, आदेशप्रसादात्कृतार्थ श्रवणयुगलमि' ति विज्ञप्य तृष्णीं स्थिते
नृपे" मोहनिशादिनमुखात्तन्मुखादिति दिव्या गीराविरासीत् -- 'राजन् ! अयं महर्षिः सर्वदेवता-
वतारः । अजिह्मपरब्रह्मावलोककरतलकलित मुक्ताफलवत्कालत्रयविज्ञातम्स्वरूपः । एतदुपदिष्ट
एवासन्दिग्धो मुक्तिमार्गः' इत्यादिश्य तिरोभूते भृभूतपतावुन्मनीभावं भजति" भूपतौ, रेचितप्रा-
णायामपवनः श्षीथीकृतासनबन्धः श्रीहेमचन्द्रो यावद् 'राजन् !' इति वाचमुवाच, तावदिष्टदैवत- 30
सङ्केतात्यक्तराज्याभिमानः क्षितिधनः'' 'जीव ! पादोऽवधार्यतामि'ति व्याहृतिपरो" विनयनम्र-
20
 
८५
 
10
 
1 D नास्ति ।
 
2 P नास्ति 'उद्गमनीयेन ।' 3P समस्त० । 4 P शिवार्चानन्तरं दण्ड० । 5 D स नृपः । 6 BP
दानानि । 7 BP वितीर्य । 8 AD 'अपि' नास्ति । 9 D अत्र सिद्धे । 10 D 'अपि' स्थाने 'इनि' । 11 BP एवं ।
12-13 D विना नान्यत्र । 14 D • मालदीपकेषु । 15 D भूमान् । 16 D नास्ति । 17 P • आमलकफल० । 18 ABP
भजन् भूपतिः । 19 'यावद् राजन्' स्थाने - A 'यावद् राजानम्'; D याजनम् ।
20P विना न । 21 D०परे गुरौ ।
 
10