This page has been fully proofread twice.

चित्तः स मन्त्री अकुण्ठोत्कण्ठतया तं परिरभ्य साधु साध्विति वदन् पुनः प्राह -- 'मम पुत्रतया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता, गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जायते; अतो यथोचितं विचार्य व्याहरे'त्यादिष्टः स 'भवद्विचार एव प्रमाणमिति वदन्' गुरूणां पार्श्वे नीतः । सुतं गुरुभ्योऽदीदपत् । तदनु तस्य प्रव्रज्याकरणोत्सवश्चाचिगेन चक्रे । अथ कुम्भयोनिरिवाप्रतिमप्रतिभाभिरामतया समस्तवाङ्मयाम्भोधिमुष्टिन्धयोऽभ्यस्तसमस्तविद्यास्थानो हेमचन्द्र इति गुरुदत्तनाम्ना प्रतीतः सकलसिद्धान्तोपनिषन्निषण्णधीः षट्त्रिंशता सूरिगुणैरलङ्कृततनुर्गुरुभिः सूरिपदेऽभिषिक्तः । इति मन्त्रिणोदयनेनोदितां हेमाचार्यजन्मप्रवृत्तिमाकर्ण्य नृपो मुमुदेतराम् ।
 
९४२) अथ श्रीसोमनार्थदेवस्य प्रासादारम्भे स्वरशिलानिवेशे सञ्जाते सति पञ्चकुलप्रहितवर्द्धापनाविज्ञप्तिकां नृपः श्रीहेमचन्द्रगुरोर्दर्शयन् -- 'अयं प्रासादप्रारम्भः कथं निष्प्रत्यूहं प्रमाणभूमिमधिरोढा ?' इति पृथ्वीपरिवृढेनानुयुक्तः श्रीमान्कञ्चिदुचितं विचिन्त्य गुरुरूचिवान् -- 'यदस्य धर्मकार्यस्यान्तरायपरिहाराय ध्वजारोपं यावदजिह्मब्रह्मसेवा, अथवा मद्यमांसनियमो द्वयोरेकतरं किमप्यङ्गीकरोतु नृपतिः' इत्यभिहिते तद्वचनमाकर्ण्य मद्यमांसनियममभिलषन्, श्रीनीलकण्ठोपरि उदकं विमुच्य तमभिग्रहं जग्राह । संवत्सरद्वयेन तस्मिन् प्रासादे कलशध्वजाधिरोपं यावन्निवृत्ते तं नियमं मुमुक्षुर्गुरूननुज्ञापयंस्तैरूचे -- 'यद्यनेन निजकीर्त्तनेन सार्द्धमर्द्धचन्द्रचूडं प्रेक्षितुमर्हसि, तद्यात्रापर्यन्ते नियममोचनावसरः' इत्यभिधायोत्थिते श्रीहेमचन्द्रमुनीन्द्रे तद्गुणैरुन्मीलन्नीलीरागरक्तहृदयस्तमेकमेव संसदि प्रशशंस सः । निर्निमित्तवैरिपरिजनस्तत्तेजःपुञ्जमसहिष्णुः --
 
१८६. उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते । दग्ध्वा तनुमपि शलभो दीप्रं दीपार्चिषं हरति ॥
 
इति न्यायात्पृष्टिमांसादनदोषमप्यङ्गीकृत्य तदपवादानवादीत् -- 'यदयममन्दच्छन्दानुवृत्तिपरः
सेवाधर्मकुशलः केवलं प्रभोरभिमतमेव भाषते । यद्येवं न, तदा प्रातरुपेतः -- श्रीसोमेश्वरयात्रायां भवान् सहागच्छतु -- इति गदितः स परतीर्थपरिहारान्न तत्रागमिष्यतीत्यस्मन्मतमेव प्रमाणम् ।' नृपस्तद्वाक्यमादृत्य प्रातरुपगतं श्रीहेमचन्द्राचार्यं श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्थयन् सूरयः प्रोचुः -- 'यद् बुभुक्षितस्य किं निमन्त्रणम्, उत्कण्ठितस्य किं केकारवश्रवणमिति लोकरूढेस्तपस्विनामधिकृततीर्थाधिकाराणां को नाम नृपतेरत्र निर्बन्धः ।' इत्थं गुरोरङ्गीकारे 'किं भवद्योग्यं सुखासनप्रभृति वाहनादि च लभ्यतामि ?'तीरिते 'वयं चरणचारेणैव सञ्चरन्तः पुण्यमुपालभामहे; परं वयमिदानीमापृच्छ्य मितैर्मितैः प्रयाणकैः श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीपत्तनप्रवेशे मिलिष्यामः' इत्युदीर्य तत्तथैव कृतवन्तः । नृपतेः समग्रसामग्र्या कतिपयैः प्रयाणकैः श्रीपत्तनं प्रातस्य श्रीहेमचन्द्रमुनीन्द्रमिलनादतिप्रमुदितस्य सन्मुखागतेन गण्ड०
श्रीबृहस्पतिनाऽनुगम्यमानस्य महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानेष्वाक्रान्तेषु
भूपीठलुठनादनन्तरं चिरतरातुल्यायल्लकानुमानेन गाढमुपगूढे सोमेश्वरलिङ्गे 'एते जिनादपरं दैवतं