This page has not been fully proofread.

८४
 
प्रबन्धचिन्तामणिः ।
 
[ चतुर्थः
 
-
 
चित्तः स मन्री अकुण्ठोत्कण्ठतया तं परिरभ्य साधु साध्विति वदन् पुनः' माह - 'मम पुत्र-
तया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलंमपमानपात्रं भविता,
गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जायते; अतो यथोचितं विचार्य
व्याहरे 'त्यादिष्टः स 'भवद्विचार एव प्रमाणमिति वदन्' गुरूणां पार्श्वे नीतः । सुतं गुरुभ्योऽ-
5 दीदपत् । तदनु तस्य प्रव्रज्याकरणोत्सवश्वाचिगेन चक्रे । अथ कुम्भयोनिरिवाप्रतिमप्रतिभाभि-
रामतया समस्तवाङ्मयाम्भोधिमुष्टिन्धयोऽभ्यस्तसमस्तविद्यास्थानो हेमचन्द्र इति गुरुदत्तनाम्ना
प्रतीतः सकलसिद्धान्तोपनिषन्निषण्णधीः षट्त्रिंशता सूरिगुणैरलङ्कृततनुर्गुरुभिः सूरिपदेऽभि-
षिक्तः । इति मन्त्रिणोदयनेनोदितां हेमाचार्यजन्मप्रवृत्तिमाकर्ण्य नृपो मुमुवेतराम् ।
 
९४२) अथ श्रीसोमनार्थदेवस्य प्रासादारम्भे खरंशिलानिवेशे सञ्जाते सति पञ्चकुलप्रहित-
10 वर्द्धापनांविज्ञप्तिकां नृपः श्रीहेमचन्द्रगुरोर्दर्शयन्- 'अयं प्रासादप्रारम्भः कथं निष्प्रत्यूहं प्रमा
णभूमिमघिरोढी ?' इति पृथ्वीपरिवृढेनानुयुक्तः श्रीमान्कञ्चिदुचितं विचिन्त्य गुरुरूचिवान्-'यदस्य
धर्मकार्यस्यान्तरायपरिहाराय ध्वजारोपं यावदजिह्मब्रह्मसेवा, अथवा मद्यमांसनियमो द्वयोरेक-
तरं किमप्यङ्गीकरोतु नृपतिः' इत्यभिहिते" तद्वचनमाकर्ण्य " मद्यमांसनियममभिलषन्, श्रीनील-
कण्ठोपरि उदकं विमुच्य तमंभिग्रहं जग्राह। संवत्सरद्वयेन तस्मिन् प्रासादे कलशध्वजाधिरोपं याव-
15 निवृत्ते तं नियमं मुमुक्षुर्गुरूननुज्ञापयंस्तैरूचे- 'यद्यनेन निजकीर्त्तनेन सार्द्धमर्द्धचन्द्रचूडं प्रेक्षितुम
हंसि, तयात्रापर्यन्ते नियममोचनावसरः' इत्यभिधायोत्थिते श्रीहेमचन्द्रमुनीन्द्रे "तगुणैरुन्मील-
नीलीरागरक्तहृदय स्तमेकमेव संसदि प्रशशंस सः । निर्निमित्तवैरिपरिजनस्तत्तेजःपुञ्जमसहिष्णु:-
१८६. उज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते । दग्ध्वा तनुमपि शलभो दीमं दीपार्चिप" हरति ।
इति न्यायात्पृष्टिमांसाद नदोषमप्यङ्गीकृर्त्यं तदपवादानवादीत् - 'यदयममन्दच्छन्दानुवृत्तिपरः
20 सेवाधर्मकुशलः केवलं प्रभोरभिमतमेव भाषते । यद्येवं न, तदा प्रातरुपेतः- 'श्रीसोमेश्वरया-
त्रायां भवान् सहागच्छतु इति गदितः स परतीर्थपरिहारान्न तत्रागमिष्यतीत्यस्मन्मतमेव
प्रमाणम् ।' नृपस्तद्वाक्यमादृत्य प्रातरुपगतं श्रीहेमचन्द्राचार्य श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्थयन्'
सूरयः प्रोचुः - 'यद् बुभुक्षितस्य किं निमन्त्रणम्, उत्कण्ठितस्य किं केकारवश्रवणमिति लोकरूढेस्तप-
विनामधिकृततीर्थाधिकाराणां को नाम नृपतेरत्र निर्बन्धः । इत्थं गुरोरङ्गीकारे 'किं भवद्योग्यं
25 सुखासनप्रभृति वाहनादि च लभ्यतामि ?' तीरिते 'वयं चरणचारेणैव सञ्चरन्तः पुण्यमुपालभामहे;
परं वयमिदानीमापृच्छय मितैर्मितैः प्रयाणकै: श्रीशत्रुञ्जयोजयन्तादिमहातीर्थानि नमस्कृत्य
भवतां श्रीपत्तनप्रवेशे मिलिष्यामः' इत्युदीर्य तत्तथैव कृतवन्तः । नृपतेः समग्रसामग्र्या कति-
पयैः प्रयाणकैः श्रीपत्तनं प्रातस्य श्रीहेमचन्द्रमुनीन्द्र मिलनादतिप्रमुदितस्य सन्मुखागतेन गण्ड०
श्रीबृहस्पतिनाऽनुगम्यमानस्य महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानेष्वाक्रान्तेषु
30 भूपीठलुठनादनन्तरं चिरतरातुल्यायल्लकानुमानेन गाढमुपगूढे सोमेश्वरलिङ्गे 'एते जिनादपरं दैवतं
5 B तद्नु । 6 D
12 एत-
1 AD श्रीमानुदयनः । "P नास्ति । 3 'केवलं' P नाम्ति । 4 BP त्रिभुवननमस्यतां लभते ।
गुरुपायें । 7 P ददौ । 8P सोमेश्वर० । 9 D शिखर० । 10 AD पनिकावि० । 11 P अधिरोहति ।
त्पदद्वयस्थाने ' 'तच्छ्रुत्वा' इत्येव । 13 D तं च । 14 D षट्त्रंशद्गुणैः । 15 BP दीप्रार्चिरपहरति । 16 BP उररी-
कृत्य ।
17 BP अपवादमेव । + एतदन्तर्गतपाठस्थाने AD आदर्श 'श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्येत । राज्ञा तथाकृते' एतादृशः
संक्षिप्तः पाठः ।