This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
कुमारपालादिप्रबन्धः ।
 
८३
 
१४१) अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैः परिहृतहृदयो नृपो मन्त्रि श्रीउदयनमिति पप्रच्छ -
"
- 'यदीदृशं पुरुषरत्नं कस्मिन् समस्तवंशावतंसे वंशे समस्तपुण्यप्रवेशे देशे निःशेषगुणाकरे नगरे
' समुत्पन्नम् ?' इति नृपादेशादनु स मन्त्री जन्मप्रभृति तच्चरित्रं पवित्रमित्थमाह -- 'अर्द्राधाष्ट
मनामनि देशे धुन्धुकाभिधाने 'नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी सतीजनमतल्लिका
जिनशासनशासनँदेवीव तत्सधर्मचारिणी शरीरिणीव श्री' पाहिणीनाम्नी चामुण्डागोत्रजाया 5

आद्याक्षरेणाङ्कितनामा तयोः पुत्रश्चाङ्गदेवोऽभूत् । स चाष्टवर्षदेश्यः श्रीपत्तनात्तीर्थयात्राप्रस्थितेषु

श्रीदेवचन्द्राचार्येषु धुन्धुक्कके श्रीमोढवसहिकायां देवन मस्करणाय प्राप्तेषु, सिंहासनस्थिततदीयनि-
षद्याया उपरि सवयोभिः शिशुभिः समं रममाणः सहसा निषसाद । तदङ्गप्रत्यङ्गानां जगद्विलक्ष-
णानि लक्षणानि प्रेक्ष्यं य -- अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमचक्रवर्ती, यदि वणिग्-विप्रकुले
जातस्तदा महामात्यः, चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव कलिकालेऽपि कृतयुगमवतारयति - 10
स'
- स आचार्य इति विचार्य तन्नगरवास्तत्र्व्यैर्व्यवहारिभिः" समं तल्लिप्सया चाचिगौकः" प्राप्य तस्मिं
या
श्चाचिगे ग्रामान्तरभाजि तत्पल्त्न्या विवेकिन्या स्वागतादिभिः परितोषित:तः 'श्रीसङ्घस्त्वत्पुत्रं
याचितुमिहागत' इति व्याहरन्, अथ सा हर्षाभूश्रूणि मुञ्चती स्वं रत्नगर्भं मन्यमाना, श्रीसङ्घस्तीर्थ-
कृतां मान्यः, स मत्सूनुं याचते इति हर्षास्पदेऽपि विषादः । यतः -- एतस्यें पिता नितान्तमिथ्या-
दृष्टिः । तादृशोऽपि सम्प्रति ग्रामे नास्ति । अथ तैर्व्यवहारिभिस्त्वया दीयतामित्युक्ते" ख स्वदोषो 15
त्तारणाय मात्रा दाक्षिण्यांयादमात्रगुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्र-
सूरिरिति तदीयमभिधानमबोधि" । तैर्गुरुभिः स" शिशुः 'शिष्यो भविष्यसी?' ति पृष्टः, ओमित्यु-
च्चरन् प्रतिनिवृत्तैस्तैः समं कर्णावत्यामाजगाम " । स उदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः
पाल्यमानो यावदास्ते तावता" ग्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधिसं
न्यस्त
न्यस्तसमस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप्तः । तद्वसतौ समागत्य कुपितः पिता 20
ईषत्तान् प्रणनाम । गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधाभिरावर्जनाभिरावर्ज्य,
तत्रानीतेनोदयनमन्त्रिणा धर्मबन्धुबुद्ध्या निजमन्दिरे नीत्वा ज्यायःसहोदर भक्त्या भोजयांचक्रे
तदनु चाङ्गदेवं सुतं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादसहितं दुकूलत्रयं प्रत्यक्षं लक्षत्रयं चोपनीय
सभक्तिकमावर्जितः । तं प्रति चाचिगः प्राह -- 'क्षत्रियस्य मूल्ये अशीत्यधिकसहस्रम्, तुरगस्य
मूल्ये पञ्चाशदधिकानि सप्तदशशतानि, अकिञ्चित्करस्यापि वणिजो मूल्ये नवनवतिकल भा: 25
भाः एतावता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयं समर्पयन्नौदार्यच्छद्मना कार्पण्यं प्रादुःकुरुषे ।
मदीय: "यः सुतस्तावदनर्थ्घ्यो भवदीया च भक्तिरनर्ध्यतमा, तदस्य " मूल्ये सा भक्तिरेवास्तु, " शिव-
निर्माल्यमिवास्पृश्यो मे द्रव्यसञ्चयः । इत्थं चाचिगे" सुतस्य स्वरूपमभिदधाने प्रमोदपूरित-
,
 
1 PP अपहृत ० । + एतद्दन्तर्गतपाठस्थाने D पुस्तके 'एतादृशं पुरुषरनं समस्तवंशावतंसे देशे च समस्तगुणाकरे नगरे च कम्सि-
न्समुत्पनं ईदृशः पाठः । 2 AD धुन्धुकनगरे । 3 D द्वितीयः 'शासन' शब्दो नाम्ति । 4 BP लक्ष्मीः । 5 AD ० गोनश-
मोराद्या० । 6 BP समजनि । 7 BP वीक्ष्य । 8 BP तुर्ययुगेऽपि । 9 P ते आचार्याः । 10 D तन्नगरव्यव० ।
11 BP चाचिगगृहं ।
14 AD नाम्ति । 15 BP एत.
पिता ।
16 BP स्वजनैः 1 17 BP अभिहिते । 18 BP 'दाक्षिण्यात्' नास्ति । 19 A अवबोधि । 20 BP सोऽपि ।
21 BP कर्णावतीं भेजे। 22 BP तावत ।
23 AB प्रणम्य । 24 D आवर्जितः । 25 BP • अधिकः सहस्रः । 26 D
नास्ति । 27 AD मत्सुतः ।
28 D तस्य । 29 AD भक्तिरस्तु । 30 P द्रविण० । 31 IP चाचिगे एवममिदुधाने ।
 
12 D श्रीमन्तः । 13 B उच्चरन्; P व्याहते; D व्याहरन्तो ।