This page has been fully proofread once and needs a second look.

काशः ]
 
कुमारपालादिप्रबन्धः ।
 
८१
 
संग्रामसज्जं विमृश्य स मल्लिकार्जुननृपतिः प्रहरंस्तत्सैन्यं त्रासयामास । अथ तेन पराजितः स

सेनापति:'तिः कृष्णवदनः कृष्णवसनः कृष्णच्छन्त्रालङ्कृतमौलिः कृष्णगुरूदरे निवसन्, चौलुक्यभू
भुजा विलोक्य 'कस्यासौ सेनानिवेश:शः ?' इत्यादिष्टे 'कुङ्कुणात्प्रत्यावृत्तस्य पराजितस्याम्बडसेना-
पतेः सेनानिवेशोऽयमि' ति विज्ञप्ते, तस्य 'त्रपया चमत्कृतचित्तः प्रसन्नया' दृशा तं सम्भावयं-
स्तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं पुनः प्रहितः । [ 'स तु कौङ्कुणदेशं प्राप्य ] तां 5
नदीमासाद्य पद्याबन्धे विरचिते तेनैव पथा यथानुक्रमं सैन्यमुत्तार्य सावधानवृत्त्याऽसमसमरा-
रम्भे हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव निश्चलीकुर्वन् स आम्बड :डः सुभटो दतिंद-
तिदन्तमुशलसोपानेन कुम्भिकुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः 'प्रथमं प्रहर, इष्टदैवतं वा स्मर'
इत्युच्चरन् धारालकरांरालकरवालप्रहारान्मल्लिकार्जुनं पृथ्वीतले पातयन् सामन्तेषु तन्नगरलुण्ठन-
व्याट
ष्यापृतेषु केसरिकिशोरः करिणमिव लीलयैव जघान । तन्मस्तकं स्वर्णेन" वेष्टयित्वा तम्मिन्देशे 10
चौलुक्यचक्रवर्त्तिन आज्ञां दापयन् श्रीमदणहिल्लपुरं प्राप्य सभानिषण्णेषु द्वासप्ततिसामन्तेषु
स्वामिनः श्रीकुमारपालनृपतेश्चरणौ तिच्छिरः कमलेन पूजयामास । तथा" वस्तु ४ शृङ्गारकोडी-
साडी १, माणिकउ पछे[व] डउ २, पापखउ हारु ३, संयोगसिद्धि सिप्रा ४; तथा हेमकुम्भा ३२,
मूडा ६ मौक्तिकानां, सेडउ चतुर्दन्तहस्ति १, पात्राणां १२०, कोडीसार्द्ध १४ द्रव्यस्य दण्डः ।
पत
एतैर्वस्तुभिश्च सह । तदवदातप्रीतेन राज्ञा श्रीमुखेन श्रीमदाम्बडाभिधानमहामण्डलेश्वरस्य 15

"राजपितामह" इति बिरुदं ददे ।
 

 
॥ इति आम्बडप्रबन्धः ॥
 

 
१३८) अथ कदाचिदणहिल्लपुरे
 
हाट्टारक' श्री हेमचन्द्र सूरयो दत्तव्रतायाः पाहिणिनाम्न्याः
स्वमातुः परलोकावसरे कोटिनमस्कारपुण्ये दत्ते व्यापत्तेरनु तत्संस्कार
महोत्सवे क्रियमाणे त्रिपु-
रुषधर्मस्थानसंनिधौ तत्तपस्विभिः सहजमात्सर्याद्विमान भङ्गापमाने सूत्रिते सति तदुत्तरक्रियां 20

निर्माय तेनैव मन्युना मालवकसंस्थितस्य कुमारपालभूपालस्य" स्कन्धावारमलंचक्रुः ।
 
१४
 

 
१७९. आपणपइं प्रभु होईय कह प्रभु कीजह हत्थि । काजु " करेवा" माणुसह त्रीजउ मागु न अस्त्थि

 
इति वचस्तत्वं" विमृशन्तः श्रीमदुदयनमन्त्रिणा नृपतेर्निवेदितागमनाः कृतज्ञमौलिमणिना "
नृपेण" परोपरोधात्सौधमानीताः । तद्राज्यप्रासिप्तिनिमित्तज्ञानं स्मारयन्नृपः 'भवद्भिः सदैव देवता-
र्चनावसरेऽभ्युपेतत्र्व्यमि'त्युपरोधयन् -
-
 
१८०. भुञ्जीमहि वयं " भैक्ष्यं जीर्णं वासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥

 
इति सूरिभिरभिहिते नृपः -
25
 
-
 
९८९. *एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा "
 

एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ॥
 
25
 
1 P नास्ति । 21 तदीयापत्रपया । 3 BP प्रसादललितया । 4 P संभाव्य ।
 
5 BP नास्ति कोष्ठकगतं वाक्यम् ।
 
6 D नास्तीदं पदम् । 7 B वृण्वन् । 8AD नास्ति 'दन्ति' । 9 'कराल' नास्ति BP । 10P सुवर्णेन । + एतदन्तर्गतपा-
स्थाने AD 'कौडणदेशीयनृपमल्लिकार्जुनशिरसा समं ववन्दे' पुतादृशः पाठः । 11 AD 'नास्ति तथा वस्तु ४' । $ एतदभे
ABD आदर्शेषु 'श्रीआम्बडेनैतैर्वस्तुमिः सह तच्छिरः कमलेन पूजयामास ( D पुपूजे राजा ) ' इयं पंक्तिः । 19 D नास्त्येतत्पदं ।
13 D नास्ति । 14 AD नृपतेः । 15D होइ। 16 AD हाथि । 17 AD कज्ज; B काज । 18 D करिया ।
19 ABD बीजउ । 20A आथि । 21 AD वचनं तथ्यं । 22 ABD 'मणितया । 23 नास्ति D।
• BP अस्य पथस्य एक एवाचः पादो लभ्यते । 25 A 'एका भार्या वंशजाता प्रिया वा' एतादृशः पादः ।
 
24 ABP वरं ।
 
11