This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
कुमारपालादिप्रबन्धः ।
 
त्यजसी 'ति भाषमाणो मर्तुकाम औषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदाकारसंवरणे-
Asad
नाऽपन्हवं विधायाsपरस्मिन्दिवसे नृपसङ्केतितैर्मल्लैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च 'तं
तदावासे प्रस्थापयामास ।
 

 
१७८. आदौ मयैवाय मदीपि नूनं न तद्दहेन्मामवहेलितोऽपि ।

इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत नो दीप इवावनीपः ॥
 

 
इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्तचित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे ।

 
१३१) तेन राज्ञा पूर्वोपकारकर्त्तुः श्रीमदुदयनस्याङ्गजः श्रीवाग्भटदेवनामा महामात्यश्चक्रे ।
लिंलिगनामा ज्यायान्प्रधानः, महं० उदयनदेवश्च ।
 

 
१३२) चाहडनामा कुमारः श्रीसिद्धराजप्रतिपन्नपुत्रः श्रीकुमारपालदेवस्याज्ञामवमन्यमानः

सपादलक्षीयभूपतेः" पत्तिभावं बभार । तेन श्रीकुमारपालभूपालेन सह विग्रहं चिकीर्षुणा 10
तत्रत्यं सकलमपि सामन्तलोकं लञ्चोपचारदानादिना स्वायत्तीकृत्य दुर्वारस्कन्धावारोपेतं

सपादलक्षक्षोणीपतिं सहादाय देशसीमान्तमागतः । अथ चौलुक्यचक्रवर्त्ती अभ्यमित्रीणतया

स्कन्धावारसमीपे निजं चमूसमूहं निवेशयामास । निर्णीते समरवासरे निष्कण्टके क्रियमाणे
सीमनि सज्जीक्रियमाणायां चतुरङ्गसेनायां चउलिगनामा पट्टहस्तिनो हस्तिपकः कस्मिन्नप्या-
गसि' नृपेणाकुक्रुश्यमाणः क्रोधादङ्कुशं तत्याज' । अथ सामलनामाऽमात्रगुणपात्रं महामात्र 15
रो
दुकूलंबलवसुदानपूर्वकं तत्पदे नियोजितः सन् राज्ञा, स कलहपञ्चानननामानमनेकपं प्रक्षरितं
कृत्वा तदुपरि नृपासनं निवेश्य तत्र षट्त्रिंशदायुधानि नियोजयन्सकलकलाकलापसम्पूर्ण:
णः कलापके चरणीणौ नियोज्य स्वयमारूढवान् । तदासनस्थचाचौलुक्यभूपालोऽपि सङ्ग्रामाधिकृतपुरु
बै
षैरुत्थापनिकां कार्यमाणेषु सामन्तेपु "षु चाहडकुमार भेदादाज्ञा भङ्गकारिषु -- इति सैन्यविप्लव-
माकलय्य तं निषादिनँमादिदेश । सम्मुखसेनायां सपादलक्षक्षितिपतिर्मङ्गज छत्रसङ्केतादुप-20
लक्ष्य विघटिते कटकबन्धे मयैवैकाकिना योद्धव्यमिति निर्णीय तेनाधोरणेन स्वं सिन्धुरं तत्स
न्निधौ नेतुमादिशन्नपि तमपि तथाऽकुर्वाणं विलोक्य 'कथं" त्वमपि विघटितोऽसी' त्यादिशंस्तेन
विज्ञपयांचक्रे -- 'खास्वामिन् ! कलहपञ्चाननो हस्ती सामलनामा हस्तिपकश्च द्वयं युगान्तेऽपि न विघटते,
परं परस्मिन्कुम्भिकुम्भे चाहडनामाकुमारस्तारध्वनिरधिरूढोऽस्ति यस्य हक्कया हस्तिनोऽपि
भज्यन्ते ।' अत उत्तरीयाञ्चलयुगलेन सिन्धुरश्रवणी"णौ पिधाय स निजं गजं प्रतिगजेन समं संघ - 25
ट्टयामास । अथ चाहडः पूर्वमात्मसात्कृतं चउलिगनामानमारोहकं जानन् कृपाणिकापाणिः श्री-
कुमारपालविनाशाशया, निजगजात्कलहपञ्चाननकुम्भे पदं ददानः तेन यत्रा पश्चात्कृते गजे स
भूमीपतितस्तलवर्गीयपदातिभिरधारि । तदनु चौलुक्यभूपतिना श्रीमदानाकनामा सपादलक्ष-
नृपः" 'शस्त्रसज्जो भवे' त्यभिहितस्तन्मुखकमलं प्रति औचित्याच्छिलीमुखं व्यापारयन् 'प्रधानः

क्षत्रियोसी' ति सोपहास श्लाघया तं वञ्चयित्वा नाराचेन निर्भिद्य कुम्भीन्द्रकुम्भे पातयित्वा 30
 
18
 
.5
 
10
 
1 P अपन्हुत्य । 2 P नयनयुगलं । 3 D ततः । 4 A उदयनदेवस्य पुत्र ( Dपुत्रो ) चाहड० । 5 P क्षिनिपतेः ।
 
GD दानैः । 7 BP केनापि आगसा नृपतिना । 8 BP उज्ज्ञांचकार ।
9 D पुष्कल० । 10 BP 0 परिपूर्ण ।
11 B वाहड० । 12 BP सादिनं । 13 D० आविदेश पुरो गन्तुं । 14 D० छत्रचामर० । 15 D नास्ति ।
इत्युक्तः । 17 BP • युगलं । 18 BP • श्रवणयोरधिरोप्य । 19 AD नास्ति । 20 BP 'नृपतिः' इत्येव ।
 
16 D
 
1