This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ चतुर्थः
 
प्राह -- 'लोकोत्तराण्यस्याङ्गलक्षणानि । सार्वभौमोऽयं नृपतिर्भावी'ति । आजन्म दरिद्रोपद्रुततया

तां वाचं यथार्थाममन्यमानेन तेन क्षत्रियेणासम्भाव्यमेतदिति विज्ञप्ते,' 'सं० १९९ वर्षे कार्त्तिक-
वदि ( BP सुदि ) २ रवौ हस्तनक्षत्रे यदि भवतः पट्टाभिषेको न भवति तदाऽतः परं निमित्ता-
वलोकनसंन्यासः' इति पत्रकमालिख्यैकं मन्त्रिणेऽपरं तस्मै समार्पयत् । अथ स क्षत्रियस्तरक-
5
त्कलाकौशलचमत्कृतमानसः 'यद्यदः सत्यं तदा भवानेव नृपतिः, अहं तु त्वच्चरणरेणुः' इति

प्रतिश्रवं श्रावयन् 'किं नो नरकान्तराज्यलिप्सया भवतु, कृतज्ञेन भवता वाक्यमिदमविस्मरता

जिनशासनभक्तेन सततमेव भाव्यमि'ति तदनुशास्तिं शिरःशेखरीकृत्यापृच्छ्य च मन्त्रिणा सह

गृहं प्राप्तः । स्नानपानाशनादिभिः सत्कृतः यथायाचितं पाथेयं समर्प्य प्रस्थापितो मालवकदेशं

गतः । कुडङ्गेश्वरप्रासादे प्रशस्तिपट्टिकायाम् -
10
 
-
 
१७७. पुष्ण्णे वाससहस्से सयम्मि वरिसाण नवनवइअअहिए । होही कुमरन रिन्दो तुह विक्कमराय ! सारिच्छो ॥

 
इमां गाथामालोक्य विस्मयापन्नमानसो गूर्जरनाथं सिद्धाधिपं परलोकगतमवगम्य ततः प्रत्या-
वृत्तो विलीनशम्बलस्तस्मिन्नपि नगरे कस्यापि विपणिनो विपणौऽशनानन्तरं तमेव बन्दीचकार ।
स तु व्याकुलतयाऽऽक्रन्दन्मिलिते नगरलोके द्वयोरपि निधनं निश्चित्य मम कृतकमूर्च्छाछां भवा-
नपनयतु इत्यभिहितस्तेन मतिवैभवेन प्रत्युज्जीवितमन्यस्तत्तथा कृत्वा तस्मादुपायाद् व्यपेतोऽ-
15
पाय:यः । श्रीमदणहिल्लपुरमुपेत्य निशि कान्दविकापणे धनाभावाद्भुक्ततदशनो भगिनीपते राज-
कुलश्रीकान्हडदेवस्य सदनमासाद्य राजमन्दिरादागतेन तेन पुरस्कृत्यान्तर्नीतः । सद्भोजना-
दिभिः सुहितीभूतः सुष्वाप ।
 

 
.
 

 
१२९) प्रातस्तेन भावुकेन स्वसैन्यं सन्नह्य नृपसौधमानीयाऽभिषेकपरीक्षानिमित्तं प्रथममेकः
कुमारः पट्टे निवेशितः । तमुत्तरीयाञ्चलान प्यनावृण्वन्तमालोक्य तदपरो निवेशितः । ततस्तं यो-
20
जितकरसम्पुटं वीक्ष्य तस्मिन्नप्यप्रमाणीकृते श्रीकान्हडदेवानुज्ञातः कुमारपालः संवृतवसन ऊर्द्
ध्वं
पवनं गृह्णन् सिंहासने उपविश्य कृपाणं पाणिना कम्पयन् पुरोधसा कृतमङ्गलः पञ्चाशद्वर्षदेश्यः

सनिखास्वाननिस्वनं श्रीमता कान्हडदेवेन पञ्चाङ्ग चुम्बितभूतलं नमोऽकारि ।
 
1
 
10
 

 
१३०) स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्तिं स्वयं कुर्वन् राजवृद्धानामरो-
चमानस्तैः सम्भूय व्यापादयितुं व्यवसितः । सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभक-
25
र्मणा प्रेरितेन केनाप्यासेप्तेन ज्ञापितवृत्तान्तस्तं प्रवेशं विहाय द्वारान्तरेण वप्रं" प्रविश्य तानि
प्रधानान्यन्तकपुरीं प्राहिणोत् । स भावुकमण्डलेश्वरः शालकसम्बन्धाद्राज्यस्थापनाचार्यत्वाच्च
'
राज्ञो दुरवस्थामर्माणि जल्पति । पश्चाद्राज्ञोक्तं -- 'हे भावुक ! राजपाटिकायां सर्वावसरे च
प्राक्तनदुरवस्था मर्मनर्म न भाषणीयं त्वया' । अतः परमेवंविधं सभासमक्षं तोनो वाच्यं विजने तु
यदृच्छया वाच्यमि' ति राज्ञोपरुद्ध उत्कटतयाऽवज्ञावशाच्च 'रे अनात्मज्ञ ! इदानीमेव पदौ
 
1 AD लोकोत्तराणि तदङ्गलक्षणानि वीक्ष्य । 2 AD भावीत्यादिदेश । 3D सन्दिग्धतया मन्य० । 4 BP विज्ञप्तः ।
 
+ एतदन्तर्गतः पाठः D पुस्तके मूले नोपलभ्यते, पृष्ठाधोभागे पाठान्तरेण संगृहीतो विद्यते; परमस्मदीयेषु
 
7 D& तस्मादपायात्पलायमानः । 8 AD राजश्री० ।
 
D अस्मिन्नगरे ।
सर्वप्वादशेषु मूल एवैष पाठः समुपलभ्यते । GP निध्यानं निध्याय ।
 
9 AD सौधे सह नीत्वा । 10 P प्रदेशं; B देशं । 11 Pच। † एतदन्तर्गतपाठस्थाने P आदर्श 'राजपाटिकार्या सर्वावसरे
प्राक्तनदुरवस्थामर्मभाषणेन उपांशुदेशे त्वया' एतादृशः पाठः ।