This page has been fully proofread twice.

१७६. सपादलक्षः सह भूरिलक्षैरानाकभूपाय नताय दत्तः ।
दृप्ते यशोवर्मणि मालवोऽपि त्वया न सेहे द्विषि सिद्धराज ॥
 
-- इत्याद्या बहुशः स्तुतयः प्रबन्धाश्च तदीया ज्ञेयाः ।
 
संव० ११५० पूर्वं श्रीसिद्धराजजयसिंहदेवेन वर्ष ४९ राज्यं कृतम् ।
 
॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीकर्ण-श्रीसिद्धराजचरित्र-वर्णनो नाम तृतीयः प्रकाशः ॥ ग्रंथाग्र ५७४ ॥
 
( अत्र P प्रतौ निम्नलिखिताः श्लोका अधिकाः प्राप्यन्ते -- )
 
{ तदुपश्लोकनश्लोका यथा --
 
[१०६] शिशुनापि शुनासीरवीरवृत्तिमतीयुषा । रुषा भुजिष्यतां नीताः पिशुना येन भूभुजः ॥
 
[१०७] अपारपौरुषोद्गारं खङ्गारं गुरुमत्सरः । सौराष्ट्रं पिष्टवानाजौ करिणं केसरीव यः ॥
 
[१०८] असंख्यहरिसैन्येन प्रक्षिप्तानेकभूभृता । बद्धः सिन्धुपतिर्येन वैदेहीदयितेन वा ॥
 
[१०९] अमर्षणं मनः कुर्वन् विपक्षोर्वीभृदुन्नतौ । अगस्त्य इव यस्तूर्णमर्णोराजमशोषयत् ॥
 
[११०] गृहीता दुहिता तूर्णमर्णोराजस्य विष्णुना । दत्तानेन पुनस्तस्मै भेदोऽभूदुभयोरयम् ॥
 
[१११] द्विपां शीर्पाषाणि लूनानि दृष्ट्वा तत्पादयोः पुरः । चक्रे शाकम्भरीशोऽपि शङ्कितः प्रणतं शिरः ॥
 
[११२] मालवस्वामिनः प्रौढलक्ष्मीपरिवृढः स्वयम् । समित्यपरमारो यः परमारममारयत् ॥
 
[११३] क्षिप्त्वा धारापतिं राजशुकवत्काष्ठपञ्जरे । यः काष्ठापञ्जरे कीर्तिराजहंसीं न्यवीविशत् ॥
 
[११४] एकैव जगृहे धारा नगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु तद्वधूनां सहस्रधा ॥
 
[११५] धाराभङ्गप्रसङ्गेन यस्यासन्नस्य शङ्कितः । प्राघूर्णकमिषाद्दण्डं महोदयपतिर्ददौ ॥
 
[११६] सुधेव वसुधा लब्धुं वाञ्छिता येन विद्विषा । यस्योल्लसदसिर्बाहू राहूचक्रे तमाहवे ॥
 
[११७] जनेन मेने यः स्वामी कुमार इव शक्तिमान् । ताम्रचूडध्वजः सोऽभूत् किन्तु केकिध्वजः परः ॥
 
[११८] येन विश्वैकवीरेण न स राजा जितो न यः । काष्ठा कापि न सा यस्य यशोभिः शोभिता न या ॥
 
[११९] गणेशस्येव यस्याग्रपुष्करस्य वृषस्थितेः । आज्यसारः करस्थोऽभूदूद् गौडो मोदकवन्नृपः ॥
 
[१२०] श्मशाने यातुधानेन्द्रं बद्धाध्वा बर्बरकाभिधम् । सिद्धराजेति राजेन्दुर्यो जज्ञे राजराजिषु ॥
 
[१२१] रजोभिः समरोद्धूतैर्यत्पुरा मलिनीकृतम् । तत्पश्चात्कीर्तिकल्लोलैर्येन क्षालितमम्बरम् ॥
 
[१२२] महीमण्डलमार्तण्डे तत्र लोकान्तरे गते । श्रीमान् कुमारपालोऽथ राजा रञ्जितवान् प्रजाः ॥ }