This page has been fully proofread once and needs a second look.

5
 
10
 
15
 
20
 
13
 
प्रबन्धचिन्तामणिः ।
 
१७६. Sसपादलक्षः सह भूरिलक्षैरानाकभूपाय नताय दत्तः ।

दृ
प्ते यशोवर्मणि मालवोऽपि त्वया न सेहे द्विषि सिद्धराज
 

 
-- इत्याद्या बहुशः स्तुतयः प्रबन्धाश्च तदीया ज्ञेयाः' ।
 

 
संव० ११५० पूर्वं श्रीसिद्धराजजयसिंहदेवेन वर्ष ४९ राज्यं कृतम् ।
 

 
॥ इति श्रीमेरुतुनाङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीकर्ण -श्रीसिद्धराजचरित्र-
वर्णनो नाम तृतीयः प्रकाशः ॥ ग्रंथाग्र ५७४ ॥
 
[ तृतीयः
 

 
( अत्र P प्रतौ निम्नलिखिताः श्लोका अधिकाः प्राप्यन्ते -- )
(

 
{
तदुपश्लोकन श्लोका यथा -
-
 
[१०६] शिशुनापि शुनासीरवीरवृत्तिमतीयुषा । रुषा भुजिष्यतां नीताः पिशुना येन भूभुजः ॥

 
[१०७] अपारपौरुषोद्द्वागारं खङ्गारं गुरुमत्सरः । सौराष्ट्रं पिष्टवानाजीजौ करिणं केसरीव यः ॥

 
[१०८] असंख्यहरिसॅसैन्येन प्रक्षिप्तानेकभूभृता । बद्धः सिन्धुपतिर्येन वैदेहीदयितेन वा ॥

 
[१०९] अमर्णं मनः कुर्वन् विपक्षोत्रर्वीभृदुन्नतौ । अगस्त्य इव यस्तूर्णमर्णोराजमशोषयत् ॥

 
[११०] गृहीता दुहिता तूर्णमर्णोराजस्य विष्णुना । दत्तानेन पुनस्तस्मै भेदोऽभृभूदुभयोरयम् ॥

 
[१११] द्विपां शीर्पाणि लूनानि दृष्ट्वा तत्पादयोः पुरः । चक्रे शाकम्भरीशोऽपि शङ्कितः प्रणतं शिरः ॥

 
[११२] मालवस्वामिनः प्रौढलक्ष्मीपरिवृढः स्वयम् । समित्यपरमारो यः परमारममारयत् ॥

 
[११३] क्षिप्त्वा धारापतिं राजशुक्रवत्काष्पञ्जरे । यः काष्ठापञ्जरे कीर्तिराजहंसीं न्यत्रीवीविशत् ॥

 
[११४] एकैव जगृहे धारा नगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु तद्वधूनां सहस्रधा ॥
 

 
[११५] धाराभङ्गप्रसङ्गेन यस्यासन्नस्य शङ्कितः । प्राघूर्णकमिषाद्दण्डं महोदयपतिर्ददौ ॥

 
[११६] सुधेव वसुधा लब्धंधुं वाञ्छिता येन विद्विषा । यस्योल्लसद सिर्वाबाहू राहूचक्रे तमाहवे ॥
 

 
[११७] जनेन मेने यः स्वामी कुमार इव शक्तिमान् । ताम्रचूडध्वजः सोऽभूत् किन्तु केकिध्वजः परः ॥

 
[११८] येन विश्वैकवीरेण न स राजा जितो न यः । काष्ठा कापि न सा यस्य यशोभिः शोभिता न या ॥
 

 
[११९] गणेशस्येव यस्याग्रपुष्करस्य वृस्थितेः । आज्यसारः करस्थोऽभूदू गौडो मोदकवन्नृपः ॥

 
[१२०] श्मशाने यातुधानेन्द्रं बद्धा बर्बरकाभिधम् । सिद्धराजेति राजेन्दुर्यो जज्ञे राजराजिषु ॥

 
[१२१] रजोभिः समरोद्धूतैर्यत्पुरा मलिनीकृतम् । तत्पश्चात्कीर्तिकल्लोलैर्येन क्षालितमम्बरम् ॥

 
[१२२] महीमण्डलमार्तण्डे तत्र लोकान्तरे गते । श्रीमान् कुमारपालोऽथ राजा रञ्जितवान् प्रजाः ॥
 
$ AD आदर्श एवेदं पद्यं लभ्यते । 1 P आदर्श एवैषः शब्दः । + AD आदर्श इयं पंक्तिः " संव० ११५० वर्षे उपविष्टो
जयसिंहदेवः । तथा तेन राज्ञा वर्ष ४९ राज्यं कृतम् ।" एतादृशी लभ्यते । 2 P •चार्याविः कृते । 3 AD श्रीकर्णश्रीसिद्धराज-
योर्विविधचरित्रनानावदातवर्णनो ।
 
}