This page has not been fully proofread.

5
 
10
 
15
 
20
 
13
 
प्रबन्धचिन्तामणिः ।
 
१७६. Sसपादलक्षः सह भूरिलक्षैरानाकभूपाय नताय दत्तः ।
हप्ते यशोवर्मणि मालवोऽपि त्वया न सेहे द्विषि सिद्धराज ।
 
-इत्याद्या बहुशः स्तुतयः प्रबन्धाश्च तदीया ज्ञेयाः' ।
 
संव० ११५० पूर्व श्रीसिद्धराजजयसिंहदेवेन वर्ष ४९ राज्यं कृतम् ।
 
॥ इति श्रीमेतुनाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीकर्ण -श्रीसिद्धराजचरित्र-
वर्णनो नाम तृतीयः प्रकाशः ॥ ग्रंथाम ५७४ ॥
 
[ तृतीयः
 
( अत्र P प्रतौ निम्नलिखिताः श्लोका अधिकाः प्राप्यन्ते - )
( तदुपश्लोकन श्लोका यथा-
[१०६] शिशुनापि शुनासीरवीरवृत्तिमतीयुषा । रुषा भुजिष्यतां नीताः पिशुना येन भूभुजः ॥
[१०७] अपारपौरुषोद्द्वारं खङ्गारं गुरुमत्सरः । सौराष्ट्र पिष्टवानाजी करिणं केसरीव यः ॥
[१०८] असंख्यहरिसॅन्येन प्रक्षिप्तानेकभूभृता । बद्धः सिन्धुपतिर्येन वैदेहीदयितेन वा ॥
[१०९] अमर्पणं मनः कुर्वन् विपक्षोत्रभृदुन्नत । अगस्त्य इव यस्तूर्णमर्णोराजमशोषयत् ॥
[११०] गृहीता दुहिता तूर्णमर्णोराजस्य विष्णुना । दत्तानेन पुनस्तस्मै भेदोऽभृदुभयोरयम् ॥
[१११] द्विपां शीर्पाणि लूनानि दृष्ट्वा तत्पादयोः पुरः । चक्रे शाकम्भरीशोऽपि शङ्कितः प्रणतं शिरः ॥
[११२] मालवस्वामिनः प्रौढलक्ष्मीपरिवृढः स्वयम् । समित्यपरमारो यः परमारममारयत् ॥
[११३] क्षिप्त्वा धारापतिं राजशुक्रवत्काष्टपञ्जरे । यः काष्ठापञ्जरे कीर्तिराजहंसीं न्यत्रीविशत् ॥
[११४] एकैव जगृहे धारा नगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु तद्वधूनां सहस्रधा ॥
 
[११५] धाराभङ्गप्रसङ्गेन यस्यासनस्य शङ्कितः । प्राघूर्णकमिषाद्दण्डं महोदयपतिर्ददौ ॥
[११६] सुधेव वसुधा लब्धं वाञ्छिता येन विद्विषा । यस्योल्लसद सिर्वा राहूचक्रे तमाहवे ॥
 
[११७] जनेन मेने यः स्वामी कुमार इव शक्तिमान् । ताम्रचूडध्वजः सोऽभूत् किन्तु केकिध्वजः परः ॥
[११८] येन विश्वकवीरेण न स राजा जितो न यः । काष्ठा कापि न सा यस्य यशोभिः शोभिता न या ॥
 
[११९] गणेशस्येव यस्याग्रपुष्करस्य वृपस्थितेः । आज्यसारः करस्थोऽभूदू गौडो मोदकवन्नृपः ॥
[१२०] श्मशाने यातुधानेन्द्रं बद्धा बर्बरकाभिधम् । सिद्धराजेति राजेन्दुर्यो जज्ञे राजराजिषु ॥
[१२१] रजोभिः समरोद्धूतैर्यत्पुरा मलिनीकृतम् । तत्पश्चात्कीर्तिकल्लोलैर्येन क्षालितमम्बरम् ॥
[१२२] महीमण्डलमार्तण्डे तत्र लोकान्तरे गते । श्रीमान् कुमारपालोऽथ राजा रञ्जितवान् प्रजाः ॥ ।
 
$ AD आदर्श एवेदं पद्यं लभ्यते । 1 P आदर्श एवैषः शब्दः । + AD आदर्श इयं पंक्तिः " संव० ११५० वर्षे उपविष्टो
जयसिंहदेवः । तथा तेन राज्ञा वर्ष ४९ राज्यं कृतम् ।" एतादृशी लभ्यते । 2 P •चार्याविः कृते । 3 AD श्रीकर्णश्रीसिद्धराज-
योर्विविधचरित्रनानावदातवर्णनो ।