This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
सिद्धराजादिप्रबन्ध:
 
भवाम्भोधौ मज्जयिष्यतीति मया तु संन्यस्तसमस्तवित्तेन वित्तमेतदादाय पुनर्ददता लब्धाद-
ष्टगुणं पुण्यं लब्धमिति श्रेयः सञ्जगृहे ।'
 

 
॥ इति पापघटस्य प्रबन्धः ॥
 

 
१२४) अथ कदाचिन्मालवकमण्डलं विगृह्य स्वदेशनिवेशं प्रति प्रचलितः श्रीसिद्धाधिपोऽन्त-
राले स अप्रतिमलेल्लैर्भिल्लैर्निरुद्धमध्वानमवधार्य तस्मिन्वृत्तान्ते ज्ञाते सति मन्त्री सान्तूनामा 5
प्रतिग्रामं प्रतिनगरं घोटकमुद्राग्राह्य प्रतिवृषं पर्याणानि विन्यस्य मेलितातिदलस्तद्द्बलेनं भिल्ला-
न्वित्रास्य श्रीसिद्धराजं सुखेन स्वदेशं समानीतवान् ।
 

 
॥ इति सान्तृतूमन्त्रिबुद्धिप्रबन्धः ॥
 
6
 

 
१२५) अथ कस्याञ्चिन्निशि द्वावकुण्ठीठौ वण्ठौ श्रीसिद्धनरेश्वरस्य चरणसंवाहनाव्यापृतौ तं

निद्रामुद्रितलोचनं विचिन्त्य, तदाद्यो निग्रहानुग्रहसमर्थं श्रीसिद्धराजं सेवकजनकल्पवृक्षं सर्वरा- 10
जगुणनिलयं प्रशशंस । अपरस्त्वस्यापि भूपतेः प्राज्यराज्यप्रदं प्राक्तनं कर्मैव श्लाघितवान् ।

एवमाकर्णितेन राज्ञा' तस्मिन्वृत्तान्ते तत्कर्मण:णः प्रशंसां विफलीकर्तुं स्प्रशंसाकारिणः प्रेष्य-
स्यापरस्मिन्नहन्यऽनिवेदिततत्त्वस्य प्रसादलेखमार्पयत् -- 'यदस्मै वण्ठाय तुरङ्गमशतस्य सामन्तता
देया' इत्यालिख्य तं महामात्यश्रीसान्तृतूपार्श्वे प्राहिणोत् । अथ स यावच्चन्द्रशालाया निःश्रेण्या-
मवरोहति तावत्प्रस्वलितपदः पृथिव्यां पतदीषदङ्गभङ्गमङ्गीकृतवान् । तत्पृष्ठानुगामिनाऽपरेण 15
वण्टेठेन किमेतदिति पृष्टस्तेन स्वस्वरूपे निवेदिते स मञ्चकन्यस्तो गृहं गत्वा तं प्रसादलेखमपरस्मै
समर्पितवान् । तत्प्रमाणेन महामात्यस्तस्मै शततुरङ्गमसामन्ततां ददौ । अधाथानयोर्यधावथावद्वृत्तान्तेऽ-
वघा
वधारिते नृपतिः कर्मैव बलीय इति तत्प्रतिमेने ।
 

 
१७०. नैवाकृतिः फलति नैव कुलं न शीलं विद्या न चापि मनुजेषु कृता न सेवा ।

पुण्यानि" पूर्वतपसा किल" सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥

 
॥ इति वण्ठकर्मप्राधान्यप्रबन्धः ॥
 
20
 
16
 

 
१७९. सो जयउ कूडबरडो" तिहुयणमज्झर्मिंम्मि जेसलनरिन्दो । छित्तूण रायवंसे " क"क्कं छत्तं कयं जेण ॥

 
१७२. * महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् "

 
१९७३. मात्रयाप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं रानाथ ! धारानाथमपाकृथाः ॥

 
१७४. मानं मुञ्च सरस्वति त्रिपथगे सौभाग्यभङ्गीस्त्यज रे कालिन्दि तवाफला कुटिलता रेवे रयस्त्यज्यताम् । 25

श्री सिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितस्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्त्तते ॥

 
१७५. 'श्रीमज्जैत्रमृगारिदेवनृपते सत्यं प्रयाणोत्सवे पानीयाशयशोषणैः करटतो वीरव्रणाकाङ्क्षया ।
 

स्वीयस्वीयपतेर्विनाशसमयं सञ्चिन्त्य चिन्तातुरा मत्सी रोदिति मक्षिका च इसति ध्यायन्ति वामं स्त्रियः ॥
 
O
 
1 B 'सान्त्' इत्येव; P सान्त् इति नामा । 2 AD • दलबलेन । 3D 'स्वदेश' नास्ति । 4 P सान्तबुद्धिप्रबन्धः; D
बुद्धिवैभव० । 5 P भूभुजा ।
6 P सामन्तपदं देयं । 7 P तावत्तत्र स्खलित० । 8 AD नास्ति 'प्रसादलेख । 9P
विद्यापि नैव नहि यस कृतापि सेवा; B विद्या न चापि न च जन्मकृतापि सेवा । 10 B भाग्यानि; P कर्माणि । 11 P चिर ।
12 A फूडगंडो; D कूडछरडो; Dd नरडो । 13 P पहुवीमति । 14 AD रायवंसं । 15 P एकं । * D पुस्तके नै-
तत्पयंमत्र लभ्यते । 16 A 'कृतं नान्यनृपेण तत्' एतादृशोऽयं पाद: । D पुस्तक एवेदं पद्मं प्राप्यते ।