This page has not been fully proofread.

७४
 
प्रबन्धचिन्तामणिः ।
 
[ तृतीयः
 
१२०) श्रीसिद्धराजेन मालवमण्डलाद्यशोवर्मा नृपतिर्निबध्यानीतः । अवसरे क्रियमाणे
सीलणाभिधानेन कौतुकिना 'बेडायां समुद्रो मन' इति तत्पृष्ठगायनेनापशब्दं ब्रूषे इति तर्जितो
बेडासमानायां गूर्जरघरित्र्यां मालवकनृपतिसमुद्रो मन इति विरोधालङ्कारमर्थापत्या परि-
हरन् प्रभोर्हेममयीं जिह्वां प्राप ।
 
5
 
॥ इति कौतुकीसीलणप्रबन्धः ॥
 
१२१) कदाचित्सिद्धराजस्य वाग्मी कश्चित्सान्धिविग्रहिको जयचन्द्रनाम्ना कासिपुरीश्वरेण
श्रीमदणहिल्लपुरस्य प्रासादप्रपानिपानादिवरूपाणि पृच्छतेति दूषणमुक्तम्-'यत्सहस्रलिङ्गसरोवर-
वारि । शिवनिर्माल्यतयाऽस्पृश्यतया सेवमानो लोकद्वयविरोधेन तत्र वास्तव्यो लोकः कथमुदि-
तोदितप्रभावः स्याद् ? । सिद्धाधिपेन सहस्रलिङ्गसर: कारयताऽनुचितमिदमाचरितमिति तस्य
10 नृपतेर्वचसाऽन्तः कुपितः स नृपं पप्रच्छ- 'अस्यां वाणारस्यां कुतस्त्यं पयः पीयते ?' नृपेण
'त्रिपथगाजलमि'त्यभिहिते 'किं नाम सुरसरिन्नीरं शिवनिर्माल्यं न ? यतः शिवोत्तमाङ्गमेव
गङ्गानिवासभूमिः ।
 

 
॥ इति जयचन्द्रराज्ञां समं गुर्जरप्रधानस्योक्तिप्रत्युक्तिंप्रबन्धः ॥
 
१२२) कस्मिन्नप्यवसरे कर्णाटविषयादागतेन सान्धिविग्रहिकेण' श्रीमयणल्लदेव्या पितुर्जय-
10 केशिराज्ञः कुशलोद्न्ते पृष्टेऽश्रुमिश्रलोचन इति" विज्ञपयामास-'स्वामिनि ! सुगृहीतनामा श्रीजय-
के शिमहीमहीन्द्रोऽशनावसरे पञ्जराक्क्रीडाशुकमाकारयन्, तेन मार्जार इत्युच्चरिते नृपः परितो
विलोक्य निजभोजनभाजनाघो"भागवर्त्तिनमोतुमपश्यन्, "यदि तव विडालबालेन" विनाशः
स्यात्तदाहं त्वया सहगमनं करवाणी" ति प्रतिज्ञाते स यावत्पञ्जरादुड्डीय तस्मिन्काञ्चनभाजने
निषीदति ताबदकस्मात्तेन वृकदंशेन तं विनाशितमवलोक्य परित्यक्ताशनकवलः, उक्तियुक्ति-
20 वेदिना राजवर्गेण निषियमानोऽपि -
 
13
 
१६९. राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥
इतीष्टदेवतमिव तामेव गिरं जंपस्तेनैव शुकेन सह दारुनिचितां चितां विवेश ।' इति वाक्याकर्ण-
नाच्छोकाम्भोधिमग्नां श्रीमणलदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार ।
 
IS
 
१२३) अथ पितुः श्रेयसे श्रीसोमेश्वरपत्तने यात्रां गता सती सा" सती त्रिवेदीवेदिनं कमपि
ब्राह्मणमाकार्य तदअलौ जलन्यासावसरे 'यदि भवत्रयपातकं ददासि " तदा आददामि " नान्य-
थे'ति तड़चन विशेष परितोषभाक् गजाश्वकाञ्चना दिभिर्दानैर्युनं" पापघटमाददौ । स च तत्सर्व
विप्रेभ्यो ददानः किमिति देव्या पृष्टः प्राह - 'प्राक्तनपुण्योपचयदस्मिन् जन्मनि नृपप्रिया-नृपति-
जननी कृत्वा लोकोत्तरैरेभिर्दानैः सुकृतैर्भावी भवोऽपि श्रेयस्कर इति विमृश्य भवन्त्रयपातकं
मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्चिदधमद्विजोऽपि पापघटं नीत्वा, स्वं भवर्ती च
 
19
 
10
 
1 P अथ श्री० । 2 P० धरायां । 3 P नृपात्सुवर्णमयीं । 4 P जयन्तचन्द्र० । + एतदन्तर्गतपाठस्थाने D पुस्तके
'शिवनिर्माल्यं तदस्पृशतया तत्सेवका अतो लोकद्वयविरोधिनस्तत्रत्यलोकः' एतादृशः पाठः ।
5 P क्रुद्धः । 6 ID ●राजेन । 7 D
नाम्ति 'प्रत्युक्ति' । 8 P०आगतान् । 9P० विग्रहिकान् । 10 D० लोचनेनेति सा । 11 D ●भोजनान्धोऽधो । 12 AD
बिडालेन । 13 B नास्ति । 14P मरन् । 15 AD नास्ति 'सा सती' । 16 ID त्रिवेदिनं । 17 AD लासि ।
18 D ददामि । 19 D०दिभिर्युतं । 20 AP पुण्योदयात् : D पुण्यात् ।