This page has been fully proofread twice.

महाराजाधिराजः श्रीविभीषणो राजस्थापनाचार्यस्य रघुकुलतिलकस्य श्रीरामस्याभिरामगुणग्रामाभिरामस्य स्मरन्, ज्ञानमयेन चक्षुषा सम्प्रति चौलुक्यकुलतिलकश्रीसिद्धराजावतारेऽवतीर्णं स्वीयं स्वामिनमवधार्य -- "अकुण्ठोत्कण्ठायमानमानसोऽहं तत्र प्रणामकरणायागच्छामीति, किं वा प्रभुर्मामत्रागमनेनानुग्रहीष्यती"ति विज्ञपयन्नौ प्रहितवान् । तन्निर्णयं श्रीमुखेन समादिशतु देवः ।' ताभ्यामित्यभिहिते नृपतिः किञ्चिदन्तर्विचिन्त्य स तावेवं समादिशत् -- 'यद्वयमेव प्रफुल्लायल्लकलहरीप्रेर्यमाणाः स्वसमये स्वयमेव विभीषणमिलनाय समेष्यामः' इत्युदीर्य निजकण्ठशृङ्गारकारिणमेकावलीहारं प्रतिप्राभृतं प्रसादीकृत्य आपृच्छनावसरे 'प्रभुणाहमन्यस्मिन्नपि प्रेष्यप्रेषणावसरे न विस्मारणीय' इति विशेषविज्ञप्तिं विधायान्तरिक्षमार्गेण तद्राक्षसद्वन्द्वं तिरोधत्ते ।
तदैव ते म्लेच्छप्रधानपुरुषा भयभ्रान्ताः स्वपौरुषमुत्सृज्य नृपपुरत आहूता भक्तिभरभासुराणि
वचांसि ब्रुवाणास्तद्राज्ञे समुचितमुपायनमुपनीय श्रीसिद्धराजेन व्यसृज्यन्त ।
 
॥ इति म्लेच्छागमनिषेधप्रबन्धः ॥
 
१९९) अथानन्तरं कोल्लापुरनगरराज्ञः सभायां बन्दिनः श्रीसिद्धराजस्य कीर्तिं वितन्वन्तः । 'तदा वयं तथ्यं सिद्धराजं मन्यामहे यदा प्रत्यक्षमप्यस्माकं कमपि चमत्कारं दर्शयती'त्येतद्ब्रुवाणेन [ तेन राज्ञा ते ] पराभूतास्तत्स्वरूपं नृपतेर्विज्ञपयामासुः । अथ स्वामिनि सभां निभालयति तच्चित्तवेदिना केनापि नियोगिनाऽञ्जलिबन्धनपूर्वकं निजाभिप्राये प्रादुःक्रियमाणे राज्ञा रहसि तत्कारणं पृष्टो नृपतेराशयं स्वयं विज्ञपयन् 'द्रव्यलक्षत्रयसाध्योऽयमर्थः' इति वाक्यविशेषमाह । तदैव दैवज्ञनिर्द्दिष्टे मुहूर्त्ते स नृपाल्लक्षत्रयमुपलभ्य वणिज्याकारो भूत्वा सर्वभाण्डानि सङ्गृह्य सिद्धसङ्केतं रत्नखचितं सुवर्णपादुकायुगलमतुलं योगदण्डं च मणिमयकुण्डलयुगलं च तद्विधयोगपिशुनं योगपट्टं च चण्डांशुरोचिश्चन्द्रातकं सह नीत्वा पन्थानमुल्लङ्घ्य कतिपयैरहोभिस्तत्र दत्तावासः, आसन्नायां दीपोत्सवनिशि तन्नगरराज्ञोऽवरोधे महालक्ष्मीदेव्याः सपर्यापर्याकुलतया तत्प्रासादमुपेयुषि स कृतकसिद्धपुरुषस्तेन सिद्धवेषेणालङ्कृतः, केनापि सद्भ्यस्तोत्पतनेन बर्बरेण नरेणानुगम्यमानो देव्याः पीठेऽकस्मात्प्रादुरासीत् । देव्या रत्नसुवर्णकर्पूरमयीं सपर्यां विरचयँस्तदवरोधाय तद्विधानि बीटकानि ददानः श्रीसिद्धराजनामाङ्कितं सिद्धवेषं पूजाव्याजात्तत्र नियोज्योत्पतनवशाद्बर्बरस्कन्धमधिरुह्य यथागतमगात् । निशावसानसमयेऽवरोधैः स विरोधिनृपतिस्तं वृत्तान्तं ज्ञापितः सन् भयभ्रान्तो नृपः स्वप्रधानपुरुषैस्तं प्राभृतं सिद्धाधिपतये
प्राहिणोत् । अथ तेन नियोगिना भाण्डादिक्रयविक्रयं संक्षिप्य 'ममागमनावधि नैतेषां प्रधानानां दर्शनं देयमि'ति वेगवता पुरुषेण विज्ञपयामास । तदनु झगिति कतिपयैर्दिनैस्तत्र समुपेतः, तत्स्वरूपं विज्ञप्तो नृपतिस्तेषां प्रधानानां तदुचितामावर्जनां चकार ।
 
॥ इति कोल्लापुरप्रबन्धः ॥