This page has been fully proofread once and needs a second look.

७२
 
प्रबन्धचिन्तामणिः ।
 
[ तृतीयः
 
तेस्तस्य षण्णवतिराजगुणान् प्रशंसंस्तत्पार्श्वे च गूर्जराधीश्वरगुणदोषान् पृच्छन् 'श्रीसिद्धराजस्य

प्रजापालनपाण्डित्यं सेवकेष्वप्यतुल्यवात्सल्यत्वं चे 'त्यादीन् गुणान् वर्णयंस्तेन कृत्रिमदोषे उद्-
घाटयमाने स 'अस्माकं मन्दभाग्यतया नृपतेरपुत्रतालक्षण एव दोषः' इत्यश्रूणि मुञ्चन्नृपतिं निःकै-
तववृत्या परितोषयामास । अथ प्रभातकाले सम्भूय सर्वेऽपि मिलिता नृपदर्शनोत्कण्ठिताः
5

सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यङ्के निविष्टाः । आसनदाननियोगिभिः प्रदत्तेऽपि

पृथगासने तत्पर्यङ्कसौकुमार्यं करस्पर्शेन विचिन्त्य 'वयमिह सुखसुखेन निषण्णास्तिष्ठामः' इति

नृपे स्मितमुखाम्भोजे तस्थुः ।
 

 
॥ इति उञ्झावास्तव्यग्रामणीनां प्रबन्धः ॥
 

 
११७) अथ कदाचिज्झालाज्ञातीयमाङ्गूनामा क्षत्रियः श्रीसिद्धराजसेवार्थं सभा समागच्छन्
10

प्रत्यहं पाराचीद्वयं भूमौ नित्योपविशति । उद्धरन् तद्द्वयमुत्तिष्ठति । तस्य च भोजने घृतपरि-
पूर्ण:णः कुतुप' एव' व्यये याति । तस्य तु घृताभ्यक्तदाढिकानिर्मार्जने घृतषोडशोऽवशिष्यते । कदा-
चिद्वपुरपाटवे पथ्यावसरे पञ्चमाणकप्रमिर्तयवागूपथ्यप्रान्ते आयुर्वेद विदाऽमृतोदकमर्द्धाहारे

किमिति न पीतमुपालब्धः । यतः -
-
 
१६८. पिबेद्घटसहस्रं तु यावन्नाभ्युदितो रविः । उदिते तु सहस्रांशौ विबिन्दुरेको घटायते ॥
 

 
रजन्याः पाश्चात्यघटिकाचतुष्टये सूर्यस्यानुदयावधि यत्पयः पीयते, जलयोगः क्रियते, तद्वज्रो-
दकम्, [तैदमृतोदकं] सूर्योदये समुत्पन्ने निरन्नैः प्रातर्यदुदकं पीयते तद्विषम् । ततः बिन्दुरेकोऽपि
घटशतायते । भोजनार्द्धे यज्जलं पीयते तदमृतम्, भोजनान्ते तत्कालपीतं पयः छत्रं "छत्रोदक-
मिति भण्यते । तेन प्रोक्तं पुन: नः -- पूर्वान्नं भुक्तमर्द्धाहारं परिकल्प्य सम्प्रति पयः पीत्वा पुनरर्द्धा-
हारं करिष्यामी'त्युपक्रममाणस्तेनैव वैद्येन निषिद्धः । कदाचिद् नृपतिना निरायुधकारणं पृष्टः
20
'समयोचितं मे प्रहरणमि'ति विज्ञपयन्नऽन्यदा मज्जनावसरे हस्तिपकप्रेर्यमाणं हस्तिनमालोक्य

सन्निहितश्वानेन शुण्डादण्डे निहत्य मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्णन् तदीयातुलेन

लेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिपके" भूपतितः सोऽसुभिर्व्ययुज्यत । स तु गुर्जरदेश-
भूपाले पलायिते समायातम्लेच्छान् समरे खेस्वेच्छयोच्छेदयन् यत्र दिवं प्राप्तस्तत्र श्रीपत्तने माझ्-
ङ्गूस्थण्डिलमिति प्रसिद्धिः ।
 
-
 
15
 

 
॥ इति "माङ्गूप्रबन्धः ॥
 

 
११८) अन्यदा म्लेच्छेशप्रधानेषु समायतेषु मध्यदेशादांदागतान् वेषकारकानाहृहूय रहस्यं किञ्चि-
दादिश्य विससर्ज । अथापरस्मिन्सायाहाह्नावसरे" समागते प्रलयकालप्रचण्डपवनप्रादुर्भावे नृपः
सुधर्मासधर्माणमा स्थानीमास्थाय यावदवलोकते तावदन्तरिक्षादवतरन्तं मस्तकन्यस्तकाञ्चनेष्टि-
कायुगेन काञ्चनशोभां बिभ्राणं पलादयुगलमालोक्य भयभ्रान्ते समाजलोके नृपचरणपीठे तदु-
30
पायनं विमुच्य भूपीठलुठनपूर्वं प्रणिपत्येति विज्ञपयामास -- 'यदद्य देवतार्चनावसरे लङ्कानग
 
25
 
1 AD उत्पाद्यमाने । 2P उन्झाग्रामणी० । 3P सभा
र्यां । 4A कुम्भ । 5 D एक एव । 6D षोडशांशो ।
 
P 'प्रमित' नास्ति । 8 Dc • शास्तमितः । 9 Dc अस्तं याते । 10 Dc बिन्दुर्घटशतायते । 11 केवलं D पुस्तके इवं पदं
दृश्यते । 12 PDe छनं छनोदक । 13 ID पूर्वभुक्त० । 14 P विहाय नान्यत्र ।
15 BP 'उत्तारिते भूपतौ' इत्येव ।
 
16 D
 
माझ्झाला० । 17 BD म्लेच्छप्र० । 18 AD ● देशागतान् । 19 BP रहसि । 20 D साया च ।