This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ तृतीयः
 
परीक्ष्य तल्लोभात्तं मूल्येन क्रीत्वा मणिकारपार्श्वात्तमुत्तेजितं निर्माप्य श्रीसिद्धराजस्य मुकुट-
घटनाप्रस्तावे लक्षमूल्यद्रव्येणं तं नृपायैव ददौ । तेन नीवीधनेन मञ्जिष्ठास्थानकानि कदाचिदा-
गतानि क्रीत्वा तद्विक्रियावसरे सांयात्रिकैर्जलचोर भयात्तदन्तर्निहिताः काञ्चनकम्बिकाः पश्यन्
सर्वेभ्यः स्थानकेभ्यस्ताः सञ्जग्राह । तदनन्तरं सर्वनगरमुख्यः श्रीसिद्धराजमान्यो जिनशासन-
5
प्रभावकः श्रावकः प्रतिदिनं प्रतिवर्षं यदृच्छया जैनमुनिभ्योऽन्नवस्त्रादि ददानो गुप्तवृत्त्या नव्यानि
धर्मस्थानानि जीर्णानि च स्वप्रशस्तिरहितानि स्वदेशेषु विदेशेषु च समुद्दधार ।
 

 
१६७. वल्लीच्छन्नद्रुम इव मृत्स्त्रानाच्छादित समस्तबीजमिव । प्रायः प्रच्छन्नकृतं सुकृतं शतशाखतामेति ॥

 
॥ इति वसाह' आभडप्रबन्धः ॥
 
B
 
७०
 
12
 

 
१११) अथान्यस्मिन्नवसरे श्रीसिद्धराजः संसारसागरं तितीर्षुः' प्रत्येकं सर्वदेशेषु सर्वदर्शनेषु'
10
देवतत्त्वधर्मतत्त्व पात्रतत्त्वजिज्ञासया पृच्छ्यमानेषु निजस्तुतिपरनिन्दापरेषु सन्देहदोलाधिरूढ-
मानसः श्रीहेमाचार्यमाकार्य विचार्य कार्यं पप्रच्छ । आचार्येयैस्तु चतुर्दशविद्यास्थानरहस्यं विमृ
श्येति पौराणिकनिर्णयो वक्तुमारेभे -- 'यत्पुरा कश्चिद् व्यवहारी पूँपूर्वपरिणीतां पत्नीं परित्यज्य
संग्रहणीसात्कृतसर्वखःस्वः सदैव" पूर्वपल्क्ष्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छ्यमाने

कश्चिद्गौडदेशीयो 'रश्मिनियन्त्रितं तव पतिं करोमी' त्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय
15

भोजनान्तर्देयमिति भाषमाणः स " गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथा कृते स
प्रत्यक्षां वृषभतां प्राप । सा च तत्प्रतीकारमनवबुध्यमाना *विश्वविश्वाक्रोशान्सहमाना निजं
दुश्चरितं शोचन्ती कदाचिन्मध्यंदिने दिनेश्वरकठोरतरनिकरप्रसरतप्यमानापि* शाङ्खड्वलभूमिषु तं
पतिं वृषभरूपं चारयन्ती, कस्यापि तरोर्मूले" विश्रान्ता निर्भर"रं विलपन्ती, आलापं नअस्य-
कस्मा॑
भस्यकस्माच्छुश्राव । तदा तत्रागतो विमानाधिरूढः पशुपतिर्भवान्या तद्दुःखकारणं पृष्टो यथावस्थितं
20
निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु
तदीयां छायां रेखाङ्कितां निर्मायें तन्मध्यवर्त्तिन औषधाङ्कुरानुच्छेद्य वृषभवदने क्षिपन्ती,
तेनाप्यज्ञातस्वरूपेणौषधाङ्कुरेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । यथा तदज्ञानस्वरू-
पोऽपि भेषजाङ्कुर:रः समीहितकार्यसिद्धिं चकार; तथा कलियुगे मोहात्तदपि तिरोहितं पात्रपरि-
ज्ञानं सभक्तिकं सर्वदर्शनाराधनेनाऽ विदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः । इति हेम-
25
चन्द्राचार्यःयैः सर्वदर्शनसम्मते" निवेदिते सति श्रीसिद्धराजः सर्वधर्मानारराध"
 
18
 

 
॥ इति सर्वदर्शनमान्यताप्रबन्धः ॥
 

 
११२) अथान्यदा निशि" कर्णमेरुप्रासादे नृपतिर्नाटकं विलोकयन् केनापि चणकविक्रयकारिणा"

वणिगमात्रेण स्कन्धे न्यस्तहस्तः " तल्लीलायितेन चित्रीयमाणमानसः भूयो भूयस्तद्दीयमानं सक-
र्पूरबीटकं परितोषितो गृह्णन् नाटकविसर्जनावसरेऽनुचरैस्तद्नेगेहादि सम्यगवगम्य सौधमासाद्य
80

सुष्वाप
प्रत्यूषे भूपः" कृतप्राभातिककृत्यः सर्वावसरेऽलङ्कृतसभामण्डपस्तं चणकविक्रयकारिणं
 
1 AD सिद्धराजमु० । 2 Pलक्षद्रव्यमूल्येन; A ० मूल्येन द्रव्येण । 3 नास्त्येतत्पदं P 4 DP साह; BDc वसा ।
 
*
 
5 B आभडस्य उत्पत्तिकथाप्रबन्धः; P आभडस्य उत्पतििप्रबन्धः । 6 BP तितीर्षया ।
7 P नास्तीदं पदम् । 8 B नास्ति ।
9 P 'दोलाधिरूढः' इस्येव । 10 P 'पूर्व' नास्ति । 11 P सर्वदैव । 12 ' स गतः' नास्ति BP । एतदन्तर्गतः पाठः
B आदर्श नोपलभ्यते । 13 P गोरूपं । 14 B तरुमूले; P तरोतले । 15P नास्ति । 16 P 'अकस्मात्' नास्ति । 17 P
विधाय । 18 P मानवतां । 19 D सन्माने । 20 D • धर्माराधनां चकार । 21 P रात्रौ । 22 D विहाय नान्यत्रेदं पढ़
23 AD • न्यस्तहस्तेन । 24 B भूपतिः; P नास्ति ।
 
श्यते ।