This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
सिद्धराजादिप्रबन्धः ।
 
अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमना देवाचार्यप्रभावप्रभावनांनाचिकी मूर्ध्नि धारितसितात-
पत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलशङ्गेखेषु रोदःकुक्षि-
म्भरिविभ्रमं बिभ्रति निखान स्वाननिस्वनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले वाहर्डनाम्नोपासकेन लक्ष-
श्
त्रयप्रमितद्रव्यव्ययकृतार्थीकृतार्थिसार्थे 'वादिचक्रवर्तिन् ! पादावधार्यतामि'ति स्तुतिव्रातैरमन्द-
जगदानन्द कन्दकन्दलानुकारिणि मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान् वाहडेन' तेनैव कारित 5
प्रासादे श्रीमन्महावीरनमस्करणपूर्वं वसतौ प्रावेशयत् । तत्पारितोषिके च नृपतिः सूरिभ्योऽनि-
च्छद्भ्योपि छालाप्रभृति ग्रामद्वादशकं ददौ । तदुपश्लोकनश्लोका एवम् -
 
-
 
१६१. वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये ।

यत्प्रसादमिवाख्याति सुखप्रश्रेनेषु दर्शनम् ॥
 

 
-
- इति श्रीप्रद्युम्नाचार्यः ।
 

 
१६२. यदि नाम कुमुदचन्द्रं नाजेष्यद्देवसूरिरहिमरुचिः ।

कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥*
 

 
-- इति हेमाचार्यः ।
 
१६३.
 
भेजेऽवकीर्णतां नमः कीर्तिकन्थामुपार्ज्य यः ।
तां देवसूरिराच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात् ॥
 
-- इति श्रीउदयप्रभदेवः ।
 
१६४. वादविद्यावतोऽद्यापि लेखशालामनुज्झताम् ।
देव

देवसू
रिप्रभोः " साम्यं कथं स्याद्देवसूरिणा ॥
 
10
 
भेजेऽवकीर्णतां नमः कीर्तिकन्यामुपार्ज्य यः' ।
तां देवरिच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात् ॥
 
20
 

 
- इति हेमाचार्यः ।
 
- इति श्रीउदयप्रभदेवः ।
 
- इति श्रीमुनिदेवाचार्यः ।
 
12
 

 
१६५ नमोग्नो यत्प्रतिभाष॑र्मात्कीर्तियोगपटं त्यजन् । हिह्रियेवात्याजि भारत्या देवसूरिर्मुदेऽस्तु वः"

 
१६६. सत्रागारमशेषकेवलभृतां भुक्तितिं तथा स्थापयन्नारीणामपि मोक्षतीर्थमभवत्तन्मुक्तियुक्तोत्तरैः ।

यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरुस्तद्देवा द्गुरुतोऽप्य
मेयमहिमा श्रीदेवसूरिप्रभुः ॥

 
-
- इति मेरुतुङ्गसूरीणां द्वयम् ।
 

 
॥ इति देवसूरीणां प्रबन्धः *
 
18
 
६९
 
10
 
15
 

 
११०) अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आभडनामा वणिक्पुत्रः कांस्यकारकट्टे" घर्घर - 25
कघर्षणं कुर्वंस्तत्र पञ्च विंशोपकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि प्रभुश्रीहेमसूरीणां
चरणमूले प्रतिक्रामन् प्रकृतिचतुरतयाऽधीतागस्त्य बौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां
सान्निध्यात् तत्परीक्षादक्षः" कदाचिच्छ्रीहेमचन्द्रमुनीन्द्रसन्निधौ धनाभावात्परिग्रहप्रमाणनियमा-
न्सङ्कुचितान् गृह्णन् सामुद्रिकवेदिभिः प्रभुभिरायतौ तद्भाग्यवैभवप्रसरं विमृशद्भिस्तस्य लक्षत्रय-
द्रम्माणां परिग्रहप्रमाणं" कार्यद्भिः सन्तुष्टतया व्यवहरन्, कस्मिन्नव्प्यवसरे क्वापि ग्रामे यिया 30
सुरन्तरालेऽजाव्रजं व्रजन्त मालोक्यैकस्या अजायाः कण्ठे पाषाणखण्डं रत्नपरीक्षकतया रत्नजातीयं
 
-
 
20
 
1 DeP प्रभावनां चिकीर्षुः । 2 Dd पूर्यमाणेषु दिगन्तरालेषु । 3 Dd चाहड; B थाहड । 4 AD कन्दलनकारिणि ।
5 B थाहडेन; Da-b चाहडेन । GBP यथा । * D विहाय नास्त्यन्यत्रेदं पथम् । 7 D मुपार्जयन् । 8 P वादविद्याविदो ।
9 P ०शालाममुञ्चता । 10 P० गुरोः । 11 BP धर्मात् । 12 B सः । 13 D तधुक्ति० । * BP इति प्रभुश्रीदेवसूरि-
प्रबन्धः । 14 BP • हद्वेषु ।
19 AD ●मानं; B निबन्धं ।
 
17 'मुनीन्द्र' D नास्ति । 18 P० वैभवं ।
 
15 BP 'प्रभु' नास्ति । 16 BP विचक्षणः ।
20 ABP कुर्वद्भिः ।