This page has not been fully proofread.

प्रकाश: ]
 
सिद्धराजादिप्रबन्धः ।
 
अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमना देवाचार्यप्रभावप्रभावनांचिकी मूर्ध्नि धारितसितात-
पत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलशङ्गेषु रोदःकुक्षि-
म्भरिविभ्रमं बिभ्रति निखान निखनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले वाहर्डनाम्नोपासकेन लक्ष-
श्रयप्रमितद्रव्यव्ययकृतार्थीकृतार्थिसार्थे 'वादिचक्रवर्तिन् ! पादावधार्यतामिति स्तुतिव्रातैरमन्द-
जगदानन्द कन्दकन्दलानुकारिणि मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान् वाहडेन' तेनैव कारित 5
प्रासादे श्रीमन्महावीरनमस्करणपूर्व वसतौ प्रावेशयत् । तत्पारितोषिके च नृपतिः सूरिभ्योऽनि-
च्छद्भ्योपि छालाप्रभृति ग्रामद्वादशकं ददौ । तदुपश्लोकनश्लोका एवम् -
 
१६१. वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये ।
यत्प्रसादमिवाख्याति सुखप्रश्रेषु दर्शनम् ॥
 
- इति श्रीप्रद्युम्नाचार्यः ।
 
१६२. यदि नाम कुमुदचन्द्रं नाजेष्यद्देवरिरहिमरुचिः ।
कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥*
 
१६३.
 
१६४. वादविद्यावतोऽद्यापि लेखशालामनुज्झताम् ।
देवरिप्रभोः " साम्यं कथं स्याद्देवरिणा ॥
 
10
 
भेजेऽवकीर्णतां नमः कीर्तिकन्यामुपार्ज्य यः' ।
तां देवरिच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात् ॥
 
20
 
- इति हेमाचार्यः ।
 
- इति श्रीउदयप्रभदेवः ।
 
- इति श्रीमुनिदेवाचार्यः ।
 
12
 
१६५ नमो यत्प्रतिभाष॑र्मात्कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवसूरिर्मुदेऽस्तु वः" ॥
१६६. सत्रागारमशेषकेवलभृतां भुक्ति तथा स्थापयन्नारीणामपि मोक्षतीर्थमभवत्तन्मुक्तियुक्तोत्तरैः ।
यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरुस्तद्देवा गुरुतोऽप्य
मेयमहिमा श्रीदेवरिप्रभुः ॥
- इति मेरुतुङ्गसरीणां द्वयम् ।
 
॥ इति देवसूरीणां प्रबन्धः * ॥
 
18
 
६९
 
10
 
15
 
११०) अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आभडनामा वणिकपुत्रः कांस्यकारकट्टे" घर्घर - 25
कघर्षणं कुर्वस्तत्र पञ्च विंशोपकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि प्रभुश्रीहेमसूरीणां
चरणमूले प्रतिक्रामन् प्रकृतिचतुरतयाऽधीतागस्त्य बौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां
सान्निध्यात् तत्परीक्षादक्षः" कदाचिच्छ्रीहेमचन्द्रमुनीन्द्रसन्निधौ धनाभावात्परिग्रहप्रमाणनियमा-
न्सङ्कुचितान् गृहन् सामुद्रिकवेदिभिः प्रभुभिरायतौ तद्भाग्यवैभवप्रसरं विमृशद्भिस्तस्य लक्षत्रय-
द्रम्माणां परिग्रहप्रमाणं" कार्यद्भिः सन्तुष्टतया व्यवहरन्, कस्मिन्नव्यवसरे क्वापि ग्रामे यिया 30
सुरन्तरालेऽजाव्रजं व्रजन्त मालोक्यैकस्या अजायाः कण्ठे पाषाणखण्डं रत्नपरीक्षकतया रत्नजातीयं
 
-
 
20
 
1 DeP प्रभावनां चिकीर्षुः । 2 Dd पूर्यमाणेषु दिगन्तरालेषु । 3 Dd चाहड; B थाहड । 4 AD कन्दलनकारिणि ।
5 B थाहडेन; Da-b चाहडेन । GBP यथा । * D विहाय नास्त्यन्यत्रेदं पथम् । 7 D मुपार्जयन् । 8 P वादविद्याविदो ।
9 P ०शालाममुञ्चता । 10 P० गुरोः । 11 BP धर्मात् । 12 B सः । 13 D तधुक्ति० । * BP इति प्रभुश्रीदेवसूरि-
प्रबन्धः । 14 BP • हद्वेषु ।
19 AD ●मानं; B निबन्धं ।
 
17 'मुनीन्द्र' D नास्ति । 18 P० वैभवं ।
 
15 BP 'प्रभु' नास्ति । 16 BP विचक्षणः ।
20 ABP कुर्वद्भिः ।