This page has been fully proofread once and needs a second look.

Glossary
 
(3) King's ministers or counsellors as in Raghu-
vams

vaṁś
a 12. 124 (cf. Apte, p. 351).
 
athānāthāh prakṛtayo mātṛbandhunivaśinam
maulairānāy- ayāmāsurbharataṁ stambhitāśrubhih.
(4) The Ksatriya community as in Ep. Ind. Vol.

IX (cf. Glossary, p. 255).
 

(5) Seven chief officials of the King according

to Nilakantha's commentary on Mahaābhaārata,

Sabhaparvan, 5-23.5 kaccit prakṛtayaḥ sapta na luptā bharatarṣabha
āḍhyāstathā vyasaninaḥ svānuraktaśca sarvaśaḥ.
The officials are, Durgā-
dhyaks

dhyakṣ
a (commandant of the citadel), Bālādhy-
akş

akṣ
a (Chief of the army staff), Dharmādhyaksa
ṣa
(Chief of the departments of charity and justice),

Camuūpati (Commander of the army in the

field), Purodhaā (the Chaplain), Vaidya (Physi-

cian) and the Daivajña (Astrologer).*
 
111
 
....tatra svamirupa prakṛtiḥ saptavidhā durgādhyakṣo
balādhyakṣo dharmādhyakṣaśca bhupati purodhā vaidyadaivajñau
sapta prakṛtayaḥ smṛtā iti proktāh.
(6) Ministers (Amaātyas) and citizens (pauras)

according to Kaātyāyana, quoted by Kṣīrasvā-

min in his commentary of Amarakośa."
 
amātyaścāpi paurāśca sadbhih prakṛtayaḥ smṛtāḥ.
(7) The seven elements of the state and the asso-

ciations (śrenayahṇayaḥ) of the citizens (pauras),

according to Amarakośa, Kṣatriyavarga. (rājyāngāni prakṛtayaḥ paurāṇāṁ śreṇayopi ca. See
also Saptānga and Sapta-prakṛtayaḥ. (See
Sapta-Prakrtayaḥ and Saptanāṅga).
 

(8) K.P. Jayaswal, with reference to Sukranīti-

ra, II. 3, observes" .... Prakṛtis must
 
4. athānäthäh

sabhyādhikāri-
prakṛtayo matyī-sabandhunivabinam
maulairānāy- ayāmāsurbharatam stambhitāśrubhih.
 
5. kaccit prakrtayaḥ sapta na lupta bharatarṣabha
āḍhyā stathā vyasaninaḥ svanuraktaś ca sarvaśaḥ.
 
6. ....tatra svamirupa prakṛtiḥ saptavidha durgadhyakso
balādhyakso dharmādhyakṣaśca bhupati purodhā vaidyadaivajnau
sapta prakrtayaḥ smṛtā iti proktāh.
 
7. amatyaścāpi paurāśca sadbhih prakrtayaḥ smṛtāḥ.
 
8. rājyāngāni prakrtayaḥ paurāṇāṁ śrenayopi ca. See also
Saptanga and Sapta-prakrtayaḥ.
 
9. sabhyadhikari-prakrti-sabhāsatasmate sthitah
hāsatasmate sthitah
sarvadā syān- nroah prājñaḥ svamate na kadācana
 
Digitized by
 
Google
 
Original from
UNIVERSITY OF MICHIGAN