This page has been fully proofread once and needs a second look.

८६
 
संधिविग्रहम्
 
[ तन्त्रम् ३.
 
मां प्रति कृपा कार्या । तथा चानुष्ठितेऽस्तं गते सवितर्यसावरिमर्दनः स्वसैन्य-

परिवारस्तमेव न्यग्रोधमधिरूढः । न च तत्र कंचिदपि वायसमपश्यत् । शिख-

रगतश्चाचिन्तयत् । क्व ते शत्रवो गता इति । अथ चिरंजीवी क्षितितलगतभ्स्तै-

रदृष्ट एवं चिन्तयामास । यद्येते शत्रवोऽनुपलब्धवृत्तान्ता एवापयान्ति ततो

मया किं कृतं भवति । उक्तं च
 

 
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् ।

आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ५८ ॥
 

 
तद्वरमनारम्भो न त्वारब्धविनाशः कृतः । यतोऽहमेषां स्वशब्दश्रावणादात्मानं

दर्शयामीति । एवमनुचिन्त्य चिरंजीवी मन्दं मन्दं शब्दमकरोत् । तत् संनिकृ-

ष्
टस्था:थाः श्रुत्वोलूका वायसस्यायं शब्द इत्यवधार्य स्वामिने निवेदयन्ति स्म । त
च्च
श्रुत्वा कौतुकपरोऽरिमोमर्दनोऽवसीतीर्य व्यक्तं साधयित्वा सचिवानब्रवीम्त् । पृच्छ्यतां

कस्त्वमिति । अथ तेनानोक्तम् । अहं चिरंजीवीति । तच्छ्रुत्वोलूकराज: विम्मय
 
स्मय
आह । अयं तस्य वायसराजस्याभिमतो मुख्यो मन्त्रधरः । कथमिमां दशासुमुप-

गतोऽस्ति । स एवं पृष्टस्तमाह । स्वामिन् श्रूयताम् । अस्ति किञ्चित् समुत्सादनं

कृत्वा युष्मास्वपयातेषु मेघवर्णो हतशेषान् सैनिकाम्न् दृष्ट्वा परं विषादमगमन ।
त् ।
मन्त्रिभिः सह संप्रधारितवान् । किं बहुना त्वद्विनाशाय प्रारम्यब्धमिति । ततो

मयाभिहितम् । बलवन्तस्ते हीना वयं तत्सर्वथा प्रणतिरेव तेभ्यो इम्अस्माकं शिवा-

येति । उक्तं च
 

 
बलीयसा हीनलो विरोधं
 

न भूतिकामो मनसापि कुर्यात ।
त् ।
न वञ्च्यते वेतसवृत्तिरर्थै-

रेकान्तनाशोऽस्ति पतंगवृत्ते: ॥ ५९ ॥
 

 
ततोऽयं शत्रुपक्षपातीत्युक्त्वाह मिमामवस्थां निरपेक्षैर्वाय
सैर्नीतः । तच्च <error>श्रुत्वारि</error><fix>श्रुत्वारि-</fix>
मर्दनः पितृपैतामहै: स्वमन्त्रिाभ:हैः स्वमन्त्रिभिः सहावधारितवान् रफाक्ताक्षक्रूराक्षीषदीप्रावकताक्षवक्र-

नासप्राकारकर्णैः । तलात्रादौ रक्ताक्षं पृष्टवान् । भद्र किमेवं गते कार्यमिति मो
। <error>सो</error><fix>सो-</fix>
ऽब्रवीत् । किमत्र चिन्त्यते । अविचार्य हन्तव्योऽयम् । यत्कारण
 
म् ।