This page has not been fully proofread.

संधिविग्रहम्
 
1 तन्त्रम्
 
८२
 
जलो नाम पक्षी प्रतिवसति स्म । तत आवयोः परस्परमेव संवा सगुणाद्वा
प्रीतिरुत्पन्ना प्रतिदिवसं च कृताहारविहारयोः प्रथमप्रदोषकाले सुभाषितप्रश्न-
प्रति प्रश्नैः कालोऽतिवर्तते । अथ कदाचिदालापवेलायां मायंतनममयेऽपि कपि-
जलो नायाति । यतो मम हृद्रतातीवाकुलता समुत्पन्नैवं चाचिन्तयम्। किममौ
विनष्टो बद्धो वाथवान्यावास एतस्य प्रीतित्पन्ना येन नायातीति मम चिन्त
यतो बहूनि दिनानि व्यतिकान्तानि । अनन्तरं च तस्यावासकोटरं दीर्घकर्णो
नाम शशक आगत्य प्रविष्टः । तं च दृष्ट्वाहमचिन्तयम् । स एव मे सुशास्त
किं ममावासव्यापारेण । स तव कियत्कालं यावतिष्ठत् तावन् कपिञ्जलोऽवैव
समायातः । अथासौ कोटरगतं शशकं दृष्टाह । भो मदीयमिदं स्थानं तच्छी-
ग्रमपगम्यतामितः । स तमाह । मूर्ख किं न ते विदितमुपस्थानभोग्य आवासो
भुक्तिश्च । कपिञ्जल आह । सन्त्यत्व प्राश्निकाः पृच्छामो देशरूपमिति । उक्तं
च धर्मशाखे ।
 
वापीकूपतडागानां गृहस्यावसथस्य च ।
 
सामन्तप्रत्यया सिद्धिरित्येवं मनुरत्रवीत् ॥ ४७ ॥
तथा नामेति प्रतिपद्य प्रस्थितौ व्यवहारकारणाय । अहमपि कौतुकास्
तयोरेव पृष्ठतोऽनुगतः । पश्यामि किमल भविष्यतीति । ततो नातिदूरं गत्वा
कपिञ्जलः शशकमाह । कः पुनरावयोर्व्यवहारं द्रक्ष्यति । शशक आह । नन्व-
यं नदीपुलिनगतो दधिकर्णो नाम वृद्धमार्जारस्तपःमंश्रितः मस्वजातानुकम्पो
धर्मशास्त्रविद् वसति । सोऽस्माकं न्यायदर्शी भविष्यति । तब श्रुत्वा कपि-
अलोऽब्रवीत् । अलमनेन क्षुद्रेण । उक्तं च ।
 
न हि विश्वसनीय: स्यात् तपस्विछद्मना स्थितः ।
दृश्यन्ते बहवस्तीर्थे गलदन्तास्तपस्विनः ॥ १८ ॥
तच श्रुत्वा सुखोपायप्रवृत्तिप्रसाधनहरूपी दधिकर्णो माजरस्ताव.
श्वासनार्थं सुतरामादित्याभिमुखो द्विपादः स्थित ऊर्ध्वबाहुर्निमीलितैकनयनो जप-
भासीत् । जपतच तस्य विश्वस्त
स्थानव्यवहारभावणमकुरु-
ताम् । भोस्तपस्विन् धर्मदेशक आवयोर्विवादो वर्तते तमंशाद्वारेणा-
स्माकं निर्णयं देहि । सेन चाभिहितम् वृद्धत्वाद्धतेन्द्रियत्नाथ दुरान सम्यक