This page has been fully proofread once and needs a second look.

कथा २ ]
 
पक्षिराजनियोजनकथा
 
सोऽयं दृष्टदिग्दाहं करोत्यव्यपदेशक्षमश्च । उक्तं च

 
व्यपदेशेऽपि सिद्धिः स्याद्शक्तश्च नराधिपः ।

शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ३६ ॥

 
पक्षिण ऊचुः । कथं चैतत् । काक आह ।
 

 
अथ हस्तिशश केन्दुकथा नाम तृतीया कथा ।

 
अस्ति कदाचिद् द्वादशवार्पिषिक्यनावृष्टिरापतिता । तया च तडागहृह्रदप-

ल्
वलसरांसि शोषमुपागतानि । सर्वसत्त्वानां तृष्णातीर्तानां महद्व्यसनमुत्पन्नं विशे-

षेण तु दन्तिनाम् । अथ चतुर्दन्तो नाम हस्तिराजः । सोऽन्यैर्गजैर्विज्ञापितः ।

देव । पिपासाकुलाः कलभाः केचिन् मृतावस्थाः सन्ति । मृताश्चापरे । तश्च्चि-

न्त्यतां कश्चित् पिपासापनयनायोपायः । ततो यूथपतिनाष्टास्वपि दिक्षु वेगवन्तो

धावन्त उदकान्वेणाय प्रेषिताः । तत्र चैकेनागत्य काथेकथितम् । देव नातिदूरे

विमलजलसंपूर्णं व्योमैकदेशमिव महच्चन्द्रसरो नाम सरस्तिष्ठति । हस्तिराजश्च

तथैव सर्वान् गृहीत्वा सत्वरं सहर्षं प्राप्तस्तत् सरः । अवतरद्भिश्च तैः समन्ता-

दसुखावतारे तस्मिन् सरस्तीरे पूर्वकृतावासाः शशकाः संपिष्टशिरोमीग्रीवा बहवः

कृताः । अथ पीत्वावगाहाह्य गते स्मिन् गजयूथे हशेपा:षाः शशका: संप्रधारायेरयि-

तुमारब्धाः । अथ शिलीमुखो नाम शशकराज आह । अधुना किं करणीयम् ।

विनष्टमस्मत्कुलम् । दृष्टमार्गेगैरेभिः पुनरिहावश्य मागन्तव्यम् । तद्यावदसदेत इह ना-

गच्छन्ति तावदुपायश्चिन्त्यतामिति । अथ तत्र बहुवृत्तान्तदर्शी बिविजयो नाम

शशकस्तानाह । शक्यमेतत् । न पुनर्यथेहाग भिमिष्यन्ति त इयं मे प्रतिज्ञा ।

किं तु मम कर्मसाक्षिणः केवलं प्रसादः क्रियताम् । इति । सन्धतच्छ्रुत्वा शिलीमुखः

सहर्षमिदमाह । <error>भद्र,</error><fix>भद्र</fix> अवश्यमेतदेव । यत्कारणम्
 
1
 

 
नीतिशास्त्रार्थतत्त्वज्ञो देशकालविभागवित् ।
 

विजयः प्रेष्यते यत्र तत्र सिद्धिरनुत्तमा ॥ ३७ ॥

 
हितबकावक्ता मितवक्ता संस्कृतवक्ता न चापि बहुवता ।
क्ता ।
अर्थान् विमृश्य क्ता स हि वक्ता सर्वकार्यकरः ॥ ३८॥-

 
तो बुद्धिप्रागम्ल्भ्यमुपलभ्य मम दूरस्थस्यापि शक्तित्रयं इलिनो ज्ञास्यन्ति ।
 

यतः