This page has not been fully proofread.

कथा २ ]
 
पक्षिराजनियोजनकथा
 
सोऽयं दृष्टदिग्दाहं करोत्यव्यपदेशक्षमश्च । उक्तं च
व्यपदेशेऽपि सिद्धिः स्याद्शक्तश्च नराधिपः ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ३६ ॥
पक्षिण ऊचुः । कथं चैतत् । काक आह ।
 
अथ हस्तिशश केन्दुकथा नाम तृतीया कथा ।
अस्ति कदाचिद् द्वादशवार्पिक्यनावृष्टिरापतिता । तया च तडागहृदप-
लवलसरांसि शोषमुपागतानि । सर्वसत्त्वानां तृष्णातीनां महद्व्यसनमुत्पन्नं विशे-
षेण तु दन्तिनाम । अथ चतुर्दन्तो नाम हस्तिराजः । सोऽन्यैर्गजैर्विज्ञापितः ।
देव । पिपासाकुलाः कलभाः केचिन् मृतावस्थाः सन्ति । मृताश्चापरे । तश्चि-
न्त्यतां कश्चित् पिपासापनयनायोपायः । ततो यूथपतिनाष्टास्वपि दिक्षु वेगवन्तो
धावन्त उदकान्वेपणाय प्रेषिताः । तत्र चैकेनागत्य काथेतम् । देव नातिदूरे
विमलजलसंपूर्ण व्योमैकदेशमिव महच्चन्द्रसरो नाम सरस्तिष्ठति । हस्तिराजश्च
तथैव सर्वान् गृहीत्वा सत्वरं सहर्ष प्राप्तस्तत् सरः । अवतरद्भिश्च तैः समन्ता-
दसुखावतारे तस्मिन् सरस्तीरे पूर्वकृतावासाः शशकाः संपिष्टशिरोमीवा बहवः
कृताः । अथ पीत्वावगाहा गते सस्मिन् गजयूथे हसशेपा: शशका: संप्रधाराये-
तुमारब्धाः । अथ शिलीमुखो नाम शशकराज आह । अधुना किं करणीयम् ।
विनष्टमस्मत्कुलम् । दृष्टमार्गेरेभिः पुनरिहावश्य मागन्तव्यम् । तद्यावदस इह ना-
गच्छन्ति तावदुपायश्चिन्त्यतामिति । अथ तत्र बहुवृत्तान्तदर्शी बिजयो नाम
शशकस्तानाह । शक्यमेतत् । न पुनर्यथेहाग भिष्यन्ति त इयं मे प्रतिज्ञा ।
किं तु मम कर्मसाक्षिणः केवलं प्रसादः क्रियताम् । इति । सन्धत्वा शिलीमुखः
सहर्षमिदमाह । भद्र, अवश्यमेतदेव । यत्कारणम्
 
1
 
नीतिशास्त्रार्थतत्त्वज्ञो देशकालविभागवित् ।
 
विजयः प्रेष्यते यत्र तस सिद्धिरनुत्तमा ॥ ३७ ॥
हितबका मितवक्ता संस्कृतवता न चापि बहुवता ।
अर्थान् विमृश्य बक्ता स हि वक्ता सर्वकार्यकरः ॥ ३८॥-
भगतो बुद्धिप्रागम्यमुपलभ्य मम दूरस्थस्यापि शक्तिमयं इलिनो ज्ञास्यन्ति ।