This page has not been fully proofread.

तन्त्रम् ३]
 
काकोलकीयकथा
 
असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् ।
 
अहीनं धर्मकामाभ्यामर्थं प्राप्नोति केवलम् ॥ २८ ॥
 
`
 
अथ व्यवसितानुज्ञा छेदनं संशयस्य च ।
 
अनिशं तस्य च ज्ञानं मन्त्रिणां विविधं फलम् ॥ २९ ॥
 
७७
 
तद्यथा यो मन्त्रो वित्रम्भणं गच्छति तथा प्रयतितव्यम् । यत्कारणम्
मिथ्या प्रणिहितो मन्त्रः प्रयोक्तारमसंशयम् ।
 
दुरिष्ट इव वेतालो नानिहत्योपशाम्यति ॥ ३० ॥
आत्मपक्षक्षयायैव परपक्षोदयाय च ।
 
मन्त्रद्वैधममात्यानां तन्त्र स्यादिह भूतये ॥ ३१ ॥
आयव्ययौ यस्य च संविभक्तौ
 
छनश्च चारो निभृतश्च मन्त्रः ।
न चाप्रियं मन्त्रिषु यो ब्रवीति
 
स सागरान्तां पृथिवीं प्रशास्ति ॥ ३२ ॥
तदेवं पुनर्नवीभि । युद्धं न श्रेय इति । संधिरप्यशक्योऽर्थः सहजवैरानु-
बन्धानाम् । तद्यदि मयावश्यं मन्त्रयितव्यं तदपनीयन्तामेते मन्त्रिमालव्यपदेश के-
बलोपजीविनः कथाकुशलाः । न च करणीयेष्वात्यायिकेषु षट्कर्ण रहस्यं फलवद्ध-
वति । तथा चानुष्ठिते मेघवर्ण आह । तात बालभावादनभिज्ञोऽस्मि । यथा
नवीषि तथा करोमि। त्वदायत्तं हि सर्वमिदम् । त्वमधुनार्थवादी ज्ञानविज्ञान-
संपन्नः पितृक्रमेण हितैषी । किं तु कौतूहलमुच्यताम् । कथं पुनरस्माकमुलूकैः
सह वैरमुत्पन्नमिति । सोऽब्रवीत् । भद्र वाग्दोषात् ।
 
सुचिरं हि चरन्नित्यं ग्रीष्मे सस्यमबुद्धिमान् ।
द्वीपिचर्मप्रतिच्छन्नो वाग्दोषाद्रासभो हतः ॥ ३३ ॥
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह ।
 
अथ द्वीपिचर्मप्रतिच्छन्नरासभकथा नाम प्रथमा कथा ।
 
अस्ति कस्यचिद्रजकस्य वस्त्रनयनातिभारपीडया गर्दोऽवसन्नः । रजकेन
चासौ पोषणबुद्धिना द्वीपिचर्मणा परिच्छाय रात्रौ परसस्येषु मुक्तः । स च यथेष्टं