This page has been fully proofread once and needs a second look.

संधिविग्रहम्
 
महोदधिं नद्य इवाभिपूर्
 
णं
तं संपदः सत्पुरुषं भजन्ते ॥ १७ ॥

 
शूराः सर्वे वोपधाशुद्धा बुद्धिमन्तो विचक्षणः ।

सहायाः स्युर्नृपत्वं हि सत्सहायनिबन्धनम् ॥ १८ ॥

 
विषाणसंघट्टसमुत्थितानल-

स्फुलिङ्ग-मालाकुलितेऽपि दन्तिनाम् ।

रणेऽपि पीत्वा तु यशांसि विद्विषां
 
[ तन्त्रम् ३
 

भवत्यविद्वान्न हि भाजनं श्रियः ॥ १९ ॥

 
तत्सर्वथा गुणवत्सहायपरिग्रहो विजिगीषूणामेकान्तसिद्धये । उक्तं च

 
न वंशमार्गक्रमलक्षणं गुणं
 

निरीक्षते नैव वपुर्न चागमम् ।
 

य एव शूरः सुसहायवान्नर-

स्तमेव लक्ष्मीश्चपलापि सेवते ॥ २२ ॥

 
गुणेष्वाधारभूतेषु फले कस्यास्ति संशयः ।

न्यस्तश्चात्मा सतां वृत्ते विभूतिश्च न दुर्लभा ॥ २१ ॥

 
अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः ।

न चेच्छन्त्ययशोमिश्रमप्येवानन्त्यमायुषः ॥ २२ ॥

 
जयायोतित्क्षिप्यतां पादो दक्षिणः किं विचार्यते ।

मूलं हि प्राहुराचार्या दीर्घसूत्रत्वमापदाम् ॥ २३ ॥

 
श्रुतापषिविद्धैरेतैर्वा वृथा कि शुकभाषितैः ।

प्राज्ञस्त्वं त्यज्यतां मौनं यस्य बेवेला सध्तदुच्यताम् ॥ २४ ॥

 
मन्त्रमूलं हि विजयं प्रवदन्ति मनीषिणः ।
मन्व

मन्त्र
स्य पुनरात्मा च बुद्धिवाश्चायतनं परम् ॥ २५ ॥

 
षडेव खलु मन्त्रस्य द्वाराणि तु नराधिप ।
विवि

विदि
तान्येव ते तात कीर्तयिष्यामि कीर्तिमन्तम् ॥ २६ ॥

 
आत्मानं मन्शित्रिदूतं च छमं विन्नं त्रिषवणक्रमम् ।

आकार ध्ब्रुवते षष्ठमेतावान् मम्लन्त्रनिश्चयः ॥ २७ ॥