This page has not been fully proofread.

संधिविग्रहम्
 
महोदधिं नद्य इवाभिपूर्ण
 
तं संपदः सत्पुरुषं भजन्ते ॥ १७ ॥
शूराः सर्वे पधाशुद्धा बुद्धिमन्तो विचक्षणः ।
सहायाः स्युनृपत्वं हि सत्सहायनिबन्धनम् ॥ १८ ॥
विषाणसंघट्टसमुत्थितानल-
स्फुलिङ्ग-मालाकुलितेऽपि दन्तिनाम् ।
रणेऽपि पीत्वा तु यशांसि विद्विषां
 
[ तन्त्रम् ३
 
भवत्यविद्वान्न हि भाजनं श्रियः ॥ १९ ॥
तत्सर्वथा गुणवत्सहायपरिग्रहो विजिगीषूणामेकान्तसिद्धये । उक्तं च
न वंशमार्गकमलक्षणं गुणं
 
निरीक्षते नैव वपुर्न चागमम् ।
 
य एव शूरः सुसहायवान्नर-
स्तमेव लक्ष्मीचपलापि सेवते ॥ २२ ॥
गुणेष्वाधारभूतेषु फले कस्यास्ति संशयः ।
न्यस्तश्चात्मा सतां वृत्ते विभूतिश्च न दुर्लभा ॥ २१ ॥
अपि कीयर्थमायान्ति नाशं सद्योऽतिमानिनः ।
न चेच्छन्त्ययशोमिश्रमप्येवानन्त्यमायुषः ॥ २२ ॥
जयायोतिप्यतां पादो दक्षिणः किं विचार्यते ।
मूलं हि आहुराचार्या दीर्घसूखत्वमापदाम् ॥ २३ ॥
श्रुतापषिद्धैरेतैर्वा वृथा कि शुकभाषितैः ।
प्राज्ञस्त्वं त्यज्यतां मौनं यस्य बेला सध्यताम् ॥ २४ ॥
मन्त्रमूलं हि विजयं प्रवदन्ति मनीषिणः ।
मन्वस्य पुनरात्मा च बुद्धिवायतनं परम् ॥ २५ ॥
षडेव खलु मन्त्रस्य द्वाराणि तु नराधिप ।
विवितान्येव ते तात कीर्तयिष्यामि कीर्तिमन् ॥ २६ ॥
आत्मानं मन्शिदूतं च छमं विषवणक्रमम् ।
आकार ध्रुवते षष्ठमेतावान् मम्लनिश्चयः ॥ २७ ॥