This page has been fully proofread once and needs a second look.

तन्त्रम् ३ ]
 
काकोलकीयकथा
 
लघुष्वपि विधातव्यं गौरवं परिपन्थिपु ।
षु ।
कृत्यन्तर विधातॄणां भवन्ति ह्यफलाः क्रियाः ॥ ६ ॥

 
क्षमावन्तमरिं प्राज्ञं काले विक्रमसेविनम् ।

परात्मगुणदोषज्ञमनुस्मृत्य न विश्वसेत् ॥ ७ ॥

 
यमेवाभ्युपयाति श्रीरुपायपरितोषिता ।

निरुद्विमाग्ना हि तलात्रास्ते न करग्रहदूषिता ॥ ८ ॥

 
शातयत्येव तेजांसि दूरस्थोऽप्युन्नतो रिपुः ।

सायुधोऽपि निकृष्टात्मा किमान्नः करिष्यति ॥ ९ ॥
न.

 
भीतो न परामृष्टीटो नापयातो न वर्जितः ।

नाशस्त्रोऽप्यवमन्तव्यो नैको वेति नयाघिधिकैः ॥ १० ॥

 
यस्य सिध्यत्ययत्नेन शत्रुः स विजयी नरः ।

य एकतरतां गत्वा जयी विजित एव सः ॥ ११ ॥

 
सिद्धिं वञ्चनया वेत्ति परस्परवधेन वा ।
 

निरुपायं सुखं स्वान्तं द्वयोः किमिति चिन्त्यताम् ॥ १२ ॥

 
मदावलिप्तैः पिशुनैर्लुब्धैः कामात्मकैः शरैः ।

दर्पोद्धतैः क्रोधपरैर्दण्डनीतिः सुदुर्ब्ग्रहा ॥ १३ ॥

 
इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः ।

सर्वंहैरुपायज्ञैरमूढैरेव धार्यते ॥ १४ ॥

 
तत्सर्वथा युद्धमेव न श्रेयस्करमिति । कस्मात् । ज्यायसा विरोधो

हस्तिना पादयुद्धमिवैकान्तविनाशाय । मेघवर्ण आह । तात कथय किं निष्प-

न्नम् । सोऽब्रवीत् । भद्र संप्रधार्यतामेतत् । उक्तं च
 

 
या हि प्राणपरित्यागमूल्येनापि न लभ्यते ।

सा श्रीर्मन्त्रविदां वेश्मन्यंनाहूतापि धावृति ॥ १५ ॥

 
क्रमेण यः शास्त्रविदो हितैषिणः

क्रिया विभाग सुहृदो. न. पृच्छति...
......॥ १६ ॥
 
देशं बलं कार्यमुपायमायुः :
 

संचिन्त्य यः प्रारभते स्वकृत्यम् ।
 
.॥ १६ ॥
 
७५
 
**