This page has not been fully proofread.

अथ संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रम् ।
 
अथेदमारभ्यते संधिविग्रहसंबन्धं काकोलूकीयं नाम तृतीयं तन्वम् ।
यस्यायमाद्यः श्लोकः ।
 
न विश्वसेत् पूर्वविरोधितस्य शलोञ्च मिलत्वमुपागतस्य ।
दग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतेन हुताशनेन ॥ १ ॥
राजकुमारा ऊचुः । कथं चैतत् । विष्णुशर्माह ।
 
अस्ति कस्मिंश्चिद्वनोद्देशे महान्न्यप्रोधवृक्षः स्निग्धबहलपर्णगुल्मच्छायया
स्वागत मिवाध्वगानां प्रयच्छति । तल मेघवर्णो नाम वायसराजः प्रतिवसति स्म
काकसहस्रपरिवारः । तत्र नातिदूर उल्लूकसहस्रपरिवारोऽरिमर्दनो नामोलकरा-
जश्च प्रतिवसति स्म । स चैकदा सहजवैरानुशयादुलूकोपलब्धदुर्गवृत्तान्तः काल-
बलशक्त्या राखावागत्य महतोलूकसंघातेन तस्योपरि संनिपतितः । महच्च तेषां
काकानां कदनं कृत्वाऽपयातः । अन्येच प्रभातसमये हतशेषान् भनचचुपक्षच-
रणानन्यांञ्च समेत्य शिबिरानुसार प्रविचयोपलब्धि कृत्वा मन्त्रिभिः सार्धं मेघ-
वर्णो मन्त्रयितुमारब्धः । प्रत्यक्षमेतन् महद्विशसनमस्माकं सपत्नेनारिमर्दनेन
कृतम् । दृष्टदुर्गमार्गोऽसाववश्यमद्य रात्री लब्धावसरोऽस्मदभाषाय पुनरेष्यति ।
तदहीनकालमुपायश्चिन्त्यतां तद्विघातो यथा भवति । इति । एवमुक्त्वैकान्ती-
भूताः । अथ तस्यान्वयपरंपरागताः पच सचिवास्तिष्ठन्ति । तद्यथा । उड्डषिी
संडीव्याडीवी प्रडीबी चिरंजीवी चेति । तान् प्रत्येकं प्रष्टुमारब्धः । तेषामादावु- -
ड्रीविनं पृष्टवान्। भद्र, एवमवस्थिते किमनन्तरं करणीयं मन्यसे । सोऽब्रवीत् ।
किं मयाऽभ्यधिकं किंचिज्ज्ञायते । देव यदेव शास्त्रेऽभिहितं तदेव वक्ष्यामि ।
किं तु बलवता विगृहीतस्य तदनुप्रवेशो विदेशगमनं वा इति । तच्छ्रुत्वा संडी-
विनमाह । भद्र भवान् कथं मन्यत इति । स आह । देव यदेवानेनाभिहित बल-
बता विगृहीतस्य विदेशगमनमिति तन्नाकस्मादेकपद एव दुर्गपरित्यागः कार्यः ।
यतो युक्तमेवं स्थिते दोलाव्याजेन कालं यापयितुम् । यदा भयं भविष्यति तदा -