This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
शोकारतिभयवात्राणं प्रीतिविस्रम्भभाजनम् ।
 

केन रत्नमिदं सृष्टं भित्रभिमित्रमित्यक्षरद्वयम् ॥ १५ ॥
 

 
एवं बहु विलप्य हिरण्यकश्चिलाडत्राङ्गलघुपनतकावाह । अहो किं वृथाप्रल-

पितेन । यावदयं मन्थरकोऽस्मद्दृष्टिगोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्य-

तामिति । तावूचतुः । तथा क्रियताम् । स आह । चिलात्राङ्गोऽस्य व्याधस्याग्रतो

गत्वा जलसमीपे विप्रकृष्टे भूप्रदेशे निपत्य मृतभिमिवात्मानं कृत्वा दर्शयतु । अय-

मपि लघुपतनकस्तस्योपर्यवस्थितः शृङ्गपञ्जरान्तर विन्यस्तचरणचाचञ्च्वा विलि-

खन्नेलोत्रोत्पाटनरूपं छद्मनात्मानं दर्शयतु । असावपि व्याधो मूर्खो नूनं लोभा-

न्मृगोऽयं मृत इति मत्वा कच्छपं परित्यज्य मृगार्थे सत्वरं यास्यति । तावद्हदहं-

मप्यपक्रान्ते तस्मिन् मन्थरकस्य बन्धनं छेत्स्यामि । ततरिछश्छिन्नबन्धो जलाशयं

सहसा प्रवेक्ष्यतीति । अन्यच्च पुनरभ्याशोपगते तस्मिमिँल्लुब्धकाधमे यथा पला-

यनं क्रियते तथा प्रयतिंतितव्यम् । चित्राङ्गलघुपतनकाभ्यां तथैवानुष्ठिते स लुब्धक

उदकतीरे मृतरूपं मृगं वायसेन भक्ष्यमाणं दृष्टाट्वा हर्षितमना: कच्छपं भूतले

प्रक्षिप्य मृगान्तिकमुपाद्रवत् । अवात्रान्तरे हिरण्यकेन मन्थरकस्य बन्धनं

खण्डशः कृतम् । कच्छपोऽपि तत्स्थानात् सत्वरं जलाशयममुनुप्रविष्टः । स

मृगश्वाचासन्नं तं व्याधं विलोक्योत्थाय बावायसेन सह प्रमुष्टः । अथ लुब्ध-

कोऽपि तदिन्द्रजालमिव मन्यमानः किमिदमित्यनुचिन्त्य प्रत्यावृत्य यावत्

कच्छपस्थानं गतस्तावत् पश्यत्यङ्गुलप्रमाणां खण्डशनिछलांश्छिन्नां बन्धनरज्जुं कच्छप-

मपि योगिनभिमिवादृश्यतां गतम् । इति स्वशरीरेऽपि संशयमचन्तयत् चिन्तयत् संक्षुभि
-
तहृदयश्च तस्माद्वनाद्दिशोऽवलोकयन्नञ्शीघ्रतरपवैदैर्निराश: स्वगृहमेव गतः । अथ

चत्वारोऽपि ते सर्वे विमुक्तापद: कल्यशरीरा: पुनरेवास्थीभूय स्वस्थानं गत्वा

परस्परं स्नेहेन वर्तमानाः कालेन यथासुखमास्थिताः । तस्मात्
 
७२
 

 
तिरारश्चामपि यत्नेहकरेदृक् संगतं लोकसंमतम् ।

मर्त्येषु यदि कस्तत्र विस्मयो ज्ञानशालिषु ॥ ९६ ॥
 

 
इति मिलमात्रप्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् ।
 
[ तन्त्रम् २