This page has not been fully proofread.

तन्त्रम् २ ]
 
कष्टं भोः ।
 
काकमूषककूर्ममृगकथा
 
यदि तावत् कृतान्तेन धनेषु प्रलयः कृतः ।
 
मार्गश्रान्तस्य विश्रामो मिलच्छायापि दूषिता ॥ ८७ ॥
अपरमपि मित्रं परं मन्थरकसमं न स्यात् । प्राणा अपि मिलमूला आहुः ।
 
स्वभावजं तु यन्मित्रं तद्भाग्यैरेव जायते ।
तद्कृत्रिमसौहार्दमापत्स्वपि न मुबति ॥ ८८ ॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रामस्तादृशः पुंसां याहुङ् मिले निरन्तरे ॥ ८९ ॥
प्राणवृद्धिकरं भिवं शंसन्तीह विचक्षणाः ।
इहलोकसुखं भित्रं न मित्रं पारलौकिकम् ॥ १० ॥
तल्कि ममोपर्यनवरतमेवैतदैवं प्रहरति । यत आदी तावदर्थपरिभ्रंशो
दारिद्र्ययोगात् स्वजनपरिभवस्तन्निर्वेदादू देशपरित्यागः स्निग्धसुहृद्वियोगश्चेति ।
इयं तावन्मम दुःखपरंपरा । अपि च
 
स्वकर्मसंतानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि ।
 
इहैव दृष्टानि मया चलानि जन्मान्तराणीव दशान्तराणि ॥ ९१ ॥
कायः संनिहितापाय: संपदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ९२ ॥
कं न स्पृशन्ति पुरुषं व्यसनानि काले
 
को वा निरन्तरसुखी य इहास्ति लोके ।
दुःखं सुखं च परिणामवशादुपैति
 
नक्षलचक्रमिव खे परिवर्तमानम् ॥ ९३
 
क्षते प्रहारा निपतन्त्य भीक्ष्ण-
मन्नक्षये कुप्यति जाठराग्भिः ।
आपत्सु वैराणि समुद्भवन्ति
 
छिद्रेष्वनर्था बहुलीभवन्ति ॥ ९४ ॥
 
७१
 
स्वजनैः । उक्तं च
 
तत्कष्टं भोः । मिलवियोगेन इतोऽहम् । इति किं विस्मृतं निजैरपि