This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
मोक्षणं- प्रति चोदयित्वा क्षिप्रमेव हिरण्यक आनीतः। तदवस्थं चिलात्राङ्गं दृष्ट्वावृति धृति-

परीतो हिरण्यकस्तमाह । वयस्य ज्ञानचक्षुरसि कथमिमामापदं प्राप्त इति । सोऽ-

ब्रवीत् । वयस्य किमनेन पृष्टेन । बलवद्धि दैवम् । उक्तं च

 
किं शक्यं शुभमतिनापि तत्र कर्तुं
 

यत्वासौ व्यसनमहोदधिः कृतान्तः ।

रात्रौ वा दिवसवरेऽपि वा समग्रे
 

योऽदृश्यः प्रहरति तस्य को विरोधी ॥ ७८ ॥
 

 
अपि च
 
.
 

 
कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
 

बुद्धयः कुब्जगामिन्यो भवान्तवन्ति विदुषामपि ॥ ७९ ॥
 

 
तत्साधो त्वमभिज्ञोऽसि नियतिविलसितानामतो दुसं द्रुतं <flag>छिन्द्धि</flag> पाशमिमं
 
1
 
याब

यव
दसौ लुब्धकः क्रूरकर्मा नायातीति । एवमुक्तो हिरण्यकोऽब्रवीत् । भद्र मा
 

भैषीर्न वर्तते मयि पार्श्वस्थे लुब्धकात् कश्चिदपाय: । किंतु कौतुकात् पृच्छामि ।

नित्यं चकितचार्यसि कथं छलितः । सोऽब्रवीत् । यद्यवश्यं त्वया श्रोतव्यं तदा-

कर्णय यथाहं पूर्वमनुभूतबन्धनव्यसनोऽपि दैवशात् पुनरघुधुना बद्धः । सोऽ-

ब्रवीत्
। कथय कथमत्रानुभूतबन्धनः पूर्वं भवान् । चिलात्राङ्गोऽब्रवीत् ।
 
.
 
"
 

 
अथ हरिणपूर्वबन्धनकथा नाम चतुर्थी कथा ।
 

 
पूर्वमहं षण्मासजातः शिशुः । सर्वेषामप्ग्रतो विरामि । लीलया च दूरं

गत्वा स्वयूथं, प्रतिपालयामि । अस्माकं च द्वे गती ऊर्ध्वाञ्जसी च तयोरहमा
 
बेकि
-
ञ्जसीं वेद्मि
न चोर्ध्वाम् । अथ कदाचिद्विचरन् यावन् मृगगणान्नानुपश्यामि
तस्वन-

तावत्
सुरामाकिमविग्नहृदयः क.क्व ते गता इति दिशो विलोकयन्नग्रतः स्थितान् पश्यामि ।

ते: पूर्वग्रत्या.ह्यूर्ध्वगत्या जालं. व्यतिक्रम्य सर्वेऽपि पुरतो गता मामेव वीक्षमाणास्तिष्ठन्ति ।

अहं चोर्ध्वगतेरनभिज्ञयाञ्जस्या गत्या निष्पतितो जाळेलेनाकुलीकृतः । अथ

व्याधेनापत्य गुडीवोगत्य गृहीतो नीत्वा च क्रीडार्थं राजघुझापुत्रायोपनीतः । स राजपुत्रोऽपि

मां- दृष्ट्वातीव परितुष्टो व्याघ्रस्य पारितोषिकं ददौ । मां चाभ्यङ्गोवर्तनशाद्वर्तनस्नानभोजन-

न्धविलेनसत्कारैरषिपि समुचितमनोहराहारैतर्पयत्। सोऽहमन्तःपुरिका जनस्
 
""