This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
तत्किं बहुना स्ववेश्मेदं भवतः । निर्वृतेनानुद्विग्नेन च भूत्वा त्वया मयैव

सह प्रीतिपूर्वमत्र कालो नीयताम् । तच्चानेकशास्त्रार्थानुगतं मन्थरकोक्तं श्रुत्वा

लघुपतनको विकसितवनः परितोषमुपगतोऽब्रवीत् । भद्र मन्थरक । साध्वाश्रय-

णीयगुणोपेतोऽसि । भवता ह्येवं कृतहिरण्यकाभ्युपपत्तौ मम मनसः परमतुष्टि-

रुत्पादिता । कोडलऽत्र विस्मयः । उक्तं च
 

 
सुखस्य मण्डः परिपीयते तै-

र्
जीवन्ति ते सत्पुरुषास्त एव ।

हृष्टाः सुहृष्टैः सुहृदः सुहृद्भिः
 
६६
 

प्रियाः प्रियैर्ये सहिता रमन्ते ॥ ७३ ॥
 

 
ऐश्वर्यवन्तोऽपि हि निर्धनास्ते
 

व्यर्थश्रमा जीवितमात्रसाराः ।
 

कृता न लोभोपहृतात्मभिर्यैः
 

सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ ७४ ॥

 
सन्त एव सतां नित्यमापत्तरणहेतवः ।

गजानां पङ्कममाग्नानां गजा एव धुरंधराः ॥ ७५

 
संरक्षणं साधुजनस्य नित्यं
 

कार्यं त्वया जीवितसंशयेऽपि ।

महोदयानां हि शरीरलाभे
 

फलं परानुग्रहमात्रमेव ॥ ७६ ॥
 

 
श्
लाध्घ्यः स एको भुवि मानवानां
 

सोऽन्तं गतः सत्पुरुषव्रतस्य ।

यस्यार्थिनो वा शरणागता वा
 

नाशाविभङ्गाद्विमुखाः प्रयान्ति ॥ ७७ ॥
 

 
अथैवं जल्पतां तेषां चित्राङ्गो नाम मृगो लुब्धकलात्रासितस्तृषार्तस्तं

विपुलहद्ह्रदं समागतः । तं चायान्तं दृष्टाट्वा ते भयचकितहृदयाः पलायितुमारब्धाः ।

तस्याभिद्रुतमुकाभिलाषिणोऽवसरतो वारिसंघट्टश्रवणान् मन्थरक:कः पुलिना-
स्

त्त्
वरितमम्भासभसि निमग्नः । हिरण्यकोऽप्याबिविग्नमनास्तरुस्तम्भविवरमनुप्रविष्टः । लघु-