This page has not been fully proofread.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
तत्किं बहुना स्ववेश्मेदं भवतः । निर्वृतेनानुद्विग्नेन च भूत्वा त्वया मयैव
सह प्रीतिपूर्वमत कालो नीयताम् । तच्चानेकशास्त्रार्थानुगतं मन्थरकोक्तं श्रुत्वा
लघुपतनको विकसितववनः परितोषमुपगतोऽब्रवीत् । भद्र मन्थरक । साध्वाश्रय-
णीयगुणोपेतोऽसि । भवता ह्येवं कृतहिरण्यकाभ्युपपत्तौ मम मनसः परमतुष्टि-
रुत्पादिता । कोडल विस्मयः । उक्तं च
 
सुखस्य मण्डः परिपीयते तै-
जीवन्ति ते सत्पुरुषास्त एव ।
हृष्टाः सुहृष्टैः सुहृदः सुहृद्भिः
 
६६
 
प्रियाः प्रियैर्ये सहिता रमन्ते ॥ ७३ ॥
 
ऐश्वर्यवन्तोऽपि हि निर्धनास्ते
 
व्यर्थश्रमा जीवितमात्रसाराः ।
 
कृता न लोभोपहृतात्मभिर्यैः
 
सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ ७४ ॥
सन्त एव सतां नित्यमापत्तरणहेतवः ।
गजानां पङ्कममानां गजा एव धुरंधराः ॥ ७५ ।
संरक्षणं साधुजनस्य नित्यं
 
कार्यं त्वया जीवितसंशयेऽपि ।
महोदयानां हि शरीरलाभे
 
फलं परानुग्रहमात्रमेव ॥ ७६ ॥
 
लाध्यः स एको भुवि मानवानां
 
सोऽन्तं गतः सत्पुरुषव्रतस्य ।
यस्यार्थिनो वा शरणागता वा
 
नाशाविभङ्गाद्विमुखाः प्रयान्ति ॥ ७७ ॥
 
अथैवं जल्पतां तेषां चित्राङ्गो नाम मृगो लुब्धकलासितस्तृषार्तस्तं
विपुलहद् समागतः । तं चायान्तं दृष्टा ते भयचकितहृदयाः पलायितुमारब्धाः ।
तस्याभिद्रुतमुकाभिलाषिणोऽवसरतो वारिसंघट्टश्रवणान् मन्थरक: पुलिना-
स्वरितमम्भास निमनः । हिरण्यकोऽप्याबिनमनास्तवस्तम्भविवरमनुप्रविष्टः । लघु-