This page has been fully proofread once and needs a second look.

वल्मीकशृङ्गसदृशं च सदा नगेन्द्रं
लक्ष्मीः स्वयं तमुपयाति न दीनसत्त्वम् ॥ ६४ ॥
 
नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।
व्यवसायद्वितीयानां नात्यपारो महोदधिः ॥ ६५ ॥
 
सधन इति किं मदस्ते गतविभवः किं विषादमुपयासि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ ६६ ॥
 
तत्सर्वथा जलबुद्बुदा इवास्थिराणि यौवनानि धनानि च । यतः
 
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः ।
किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ ६७ ॥
 
तद्भद्र हिरण्यक । एवं ज्ञात्वा हृतेऽप्यर्थे त्वया संतापो न करणीयः । उक्तं च
 
द्भावि न तद्भावि भावि यन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ६८ ॥
 
तत्सर्वथा वृत्तिचिन्ताकुलतां परिभूय स्थीयताम् ।
 
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ ६९ ॥
 
नैवार्थो व्यसनगतेन शोचितव्यो
हर्षो वा सुखमुपलभ्य न प्रयोज्यः ।
प्राक्कर्म प्रति जनितो हि यो विपाकः
सोऽवश्यं भवति नृणां शुभोऽशुभो वा ॥ ७० ॥
 
कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः
स्वल्पोऽपि व्रतनियमोपवासधर्मः ।
प्राणेषु प्रहरति नित्यमेव मृत्यु-
र्भूतानां महति कृतेऽपि हि प्रयत्ने ॥ ७१ ॥
 
दानेन तुल्यो निधिरस्ति नान्यः
संतोषतुल्यं सुखमस्ति किं वा
विभूषणं शीलसमं कुतोऽस्ति
लाभोऽस्ति नारोग्यसमः पृथिव्याम् ॥ ७२ ॥