This page has been fully proofread once and needs a second look.


 
6
 
मित्रप्राप्तिः
 
अपि च
 
निजशक्तिहीनस्य
 
सत्त्वॊोत्सा॑ह॒
सत्त्वोत्साहरहितस्याहारमप्युत्पादयितुमङ्गुलमात्रमप्युत्पतने

शक्तिर्नास्ति । शृणोमि चानुचराणां परस्परालापम् । आगच्छत गच्छामः । अयमा-

त्मनोऽप्युदरभरणे न समर्थः किं पुनरन्येषाम् । तत्किम नेनाराधितेन । ततोऽहं

परिचिन्त्यैतावदिति स्वमालयं गतः । प्रभातसमये सर्व एव सपत्नसकाशं गता

दरिद्रोऽसाविति वदन्तः । तथा प्रवृत्तानामनुचराणामेकोऽपि न मत्सकाशमाग-

च्छत् । पश्यामि च । मां दृष्ट्वा संमुखं त एव मत्सपत्नैः सह परस्परं किलकिला-

यन्तो हस्तास्फालनैर्ममानुचराः संक्रीडन्ति । चिन्तितं च मया यथा । एवमेतत् ।
यस्या

 
यस्यार्
थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।

यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पाण्डितः ॥ ३१ ॥
 

 
अपि च
 
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
 

विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३२ ॥
 
[ तन्त्रम् २
 

 
त्यजन्ति मित्राणि धनेन हीनं

पुत्राश्च दौदाराश्च सहोदराश्च ।

तमर्थवन्तं पुनरेव यान्ति
 

ह्यर्थोऽत्र लोके पुरुषस्य बन्धुः ॥ ३३ ॥

 
शून्यम॑पुत्रस्य गृहं हृच्चूछून्यं यस्य नास्ति सन्मित्रम् ।

मूर्खस्य दिश:शः शून्याः सर्व शून्यंयंं दरिद्रस्य ॥ ३४ ॥

 
तानीन्द्रियाण्यविकलानि तदेव नाम

सा बुद्धिरप्रतिहता वचनं तदेव ।

अर्थोष्मणा विरहितः पुरुषः स एव
 

चान्यः क्षणेन भवतस्थितीत्यतिचित्रमेतत् ॥ ३५ ॥
तन्माह

 
तन्मादृ
शानां किं नाम तद्वरं स्यात् । यस्येदृशः फलबिविपाकः । तत्सर्वथा

धनहीनस्य ममाधुना नेह श्रेयः । उक्तं च
 

 
वसेन् मानाधिकं वासं भग्नमानं न संश्रयेत् ।
 

मानहीनं सुरैः सार्धं विमानमपि वर्जयेत् ॥ ३६ ॥

 
<flag>एवमु
क्त्वाम्प्यहं</flag> पुनरप्येवमचिन्तयम् । किमर्थितां कस्यचित्करोमि तदे-