This page has been fully proofread once and needs a second look.

५८
 
मित्रप्राप्तिः
 
[: तन्त्रम् २
 
हारवेदनया पञ्चत्वं गतः । अथानन्तरं क्षुत्क्षामकुक्षिर्दीर्घरावो नाम जम्बुक

आहारार्थी परिभ्रमंस्तमुद्देशमागतस्तान् मृतान् मृगव्याधसूकरानपश्यत् । तांश्च

दृष्ट्वा प्रहृष्टो व्यचिन्तयत् । भोः । अनुकूलो मे विधिः । <error>तेनैतदचिन्तितं
</error><flag>तेनैतच्चिन्तितं</flag>
भोजनं समुपस्थितम् । तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा

भवति ।
 

 
नान्नपानानि सततमुत्पद्यन्ते हि देहिनाम ।
 
लं
म् ।
ब्ध्वा प्रभूतमन्नाद्यं क्रमशस्तूपयोजयेत् ॥ २९ ॥

 
तत्तावन् मृगसूकरव्याधान् कूटीकृत्यैनं स्नायुपाशं धनुष्कोटिगतं भक्ष-
याभि

यामि
। एवमुक्त्वा धनुष्प्रतिबन्धं मुखे प्रक्षिप्य स्नायुं भक्षयितुमारब्धः । ततश्च

छिन्ने प्रतिबन्धे धनुषा तालुप्रदेशे निर्भिन्नः पञ्चत्वमुपगतः ।
 

 
इति तृतीया कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । कर्तव्यः संचयो नित्यमिति । तच्च श्रुत्वा ब्राह्मण्याह ।

यद्येवं तदस्ति मे तिलस्तोकं तण्डुलस्तोकं च । स त्वं प्रत्युस्युत्थाय समित्कुशा-

द्यानयनार्थं वनं गच्छ । अहमपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य

साधयिष्यामि कृसमिति । ततः प्रभाते तया ते तिला लुञ्चित्वा कामन्दकि-

नाधिष्ठिताः परिपालयेति सूर्यातप आस्थापिताः । अत्रान्तरे तस्या गृहकर्मव्य-

ग्रत्वात् तस्मिन्ननवहिते ते तिला :लाः शुनागत्य प्राश्य विहाट्टालिताः । तदाद्दृष्ट्वा साब्र-

वीत् । कामन्दके न शोभनमापतितम् । विन्घ्नमुत्पन्नं ब्राह्मणतर्पणस्य । तथापि

गच्छेमांस्तिलालाँल्लुश्ञ्चितानपि कृष्णतिलैः परावर्तयित्वा शीघ्रमागच्छ । कृष्णकृ
-
सरमेव करिष्यामि । तथा चानुष्ठिते यस्मिन्नेव गृहेऽहं मिभिक्षार्थमुपगतस्तम्स्मि-

न्ने
व गृहे कामन्दकिरपि तिलविक्रयार्थमनुप्रविष्टोऽकथयत् । गृह्यन्तामिमे तिला: ।

परिवर्तमाने व्यवहारे गृहपतिः समायातः । तेनाभिहितम् । कथं तिला:लाः परि-

वर्त्यन्ते । सा तमाह । <flag>समार्घास्तिला</flag> मया लब्धाः शुक्ला:लाः कृष्णैः । ततोऽसौ

विहस्याब्रवीत् । कारणेनात्र भवितव्यम् । अतोऽहं ब्रवीमि । नाकस्माच्छा-

ण्डिली माता । इति ।
 

 
इति द्वितीया कथा समाप्ता ।
 

 
एवमाख्यायाब्रवीत् परिव्राट् । चूडाकर्ण । अत्राप्यनिवारित क्तेर्मूषकस्य