This page has not been fully proofread.

५६
 
मित्रप्राप्तिः
 
[ तन्त्रम् २
 
भिहितं यद्वहु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् ।
तद्भद्र हिरण्यक । इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् ।
अथ हिरण्यकोऽकथयत् ।
 

 
अथ मूषक परित्राटकथा नाम प्रथमा कथा ।
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे
परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राट् प्रतिवसति स्म । स च भिक्षा-
वेळायां तस्मान्नगरात् सखण्ड गुडदाडिमगर्भाणां स्निग्धद्रव्यपेशलानामन्न विशेषाणां
मिक्षाभाजनं परिपूर्णं कृत्वा तमावसथमवगम्य यथाविधि प्राणयातां कृत्वा तल
भोजनशेषं मिक्षान्नं भिक्षापाले मुगुप्तं स्थापयित्वा प्रात्यूषिकपरिचारकार्थं
तद्भिक्षापालं नागदन्तके विलम्ब्य रात्री स्वपिति । अहं च तदन्नमुत्लुत्य
प्रत्यहं भक्षयाभि सपरिजनस्तेन प्रवर्ते । एवं सुप्रयत्नमवस्थापितेऽपि तस्मिन्मया
भक्षमाणे स परिवाड् निर्विष्णो मत्प्रति भयात् स्थानात् स्थानमुचैस्तरं परिसंक्र-
मयति । तथापि तदहमनायासेनैव प्राप्नोभि भक्ष्यामि च । अथैवं गच्छति
काले कदाचित् तस्य प्रियसुहृद् बृहत्स्फग्नाम परिव्राजको प्राघूर्णकः समा-
यातः । स चूडाकर्णस्तस्य स्वागतापचारं कृत्वा कृतयथोचितव्रतकालस्ततो
रात्रौ खासीन: शयनगतं बृहत्स्फिजमपृच्छत् । भवान् यतो मया वियुक्तस्तत
आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् ।
अथ कदाचिदहं महाकार्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जन-
समूहदोषाद्भवता वियुक्तः । ततोऽहं गङ्गाद्वारप्रयागवाराणस्यादिष्वनुकूलप्रति-
कूलां जाह्नवीमनुपर्यटन्, किंबहुना कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् ।
अर्घाख्याते च तस्मिंचूडाकर्णो मम वासार्थ मुहुर्मुहुर्जर्जरवंशेन भिक्षापालं
ताडयन्नवादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितो बृहल्फिगुवाच। अहू-
माहतो भूत्वा भवतः कथयामि किभिति भवाननादरो गर्वित इव मम कथायां
विरक्तोऽन्यासक्तः । चूडाकर्णो लज्जित आह । भद्र न मन्युः कर-
णीयो नाहं विरक्तः । किं तु पश्यायं मूषको मम महापकारी सदा
प्रोन्नतस्थाने घृतमपि भिक्षापालमुत्लुत्यारोहति भिक्षाशेषं व तत्रस्थं भक्ष-
यति न चाहमेनं शक्नोमि निवारयितुम् । तन्मूषकलासार्थमेतेन जर्जरेण
भिक्षापालं मुहुर्मुहुस्ताङयामि। नान्यत् कारणमिति । सोऽब्रवीत् । किमेप